________________
मनुयोगचन्द्रिका टीका सूत्र ८९ भाषद्वारनिरूपणम्
३८३
असंख्येयतममागे भवन्ति - सन्ति, न तु शेषभागेषु त्रिषु । असत्कल्पनया यथा तस्य दश, भवन्ति । न तु शेषेषु त्रिषु मागेषु भवन्ति । तदेवाह - ' एवं अवतन्त्रगवाणि वि' इति । एवमवक्तव्यकद्रव्याण्यपि भणितव्यानि=अवक्तव्यकद्रव्याण्यपि मनानुपूर्वी देव शतस्य दशवद् विज्ञेयानि ॥ ८८ ॥
अथाष्टमं भावद्वारमाह
मूलम् - णेगमववहाराणं आणुपुच्चीदव्वाई कतरम्मि भावे होज्जा ? किं उदइए भावे होजा ? उवसमिए भावे होजा ? खइए भावे होज्जा ? खओवसमिए भावे होज्जा पारिणामिए भावे होज्जा ? संनिवाइए भावे होज्जा ? णियमा साइपारिणामिए भावे होज्जा । अणाणुपुच्चीदव्वाणि अवत्तत्र गदव्वाणि य एवं चैव भाणियव्वाणि ॥ सू०८९ ॥
छाया - नैगमव्यवहारयोरानुपूर्वीद्रव्याणि कठमस्मिन् भावे भवन्ति ? किमौद पिके भावे भवन्ति ? औपशमिके भावे भवन्ति ? क्षायिके भावे भवन्ति ?
--
भाग हैं। शेष तीन भागों से अधिक नहीं | जैसे मान लिया जावे कि ये तीनों द्रव्य १०० संख्यात रूप में हैं इनमें शेष द्रव्यों की अपेक्षा से आनुपूर्वी द्रव्य ८० ' और अनानुपूर्वी द्रव्य १०, दश हैं। इसी प्रकार अवक्तव्यक द्रव्य भी आनुपूर्वी और अनानुपूर्वी द्रव्य की अपेक्षा सौ के दश की तरह उनके असंख्यातवें भाग जानना चाहिये शेष तीन भागों से नहीं । ॥ सू०८८ ॥
ગણુ... પણુ નથી અને અસ`ખ્યાત ગણું પશુ નથી. ધારો કે અનુપૂર્વી, અનાનુપૂર્વી અને વાતત્યક, આ ત્રણે દ્રવ્યે મળીને ૧૦૦ સેા ની સંખ્યા રૂપે છે. તેમાં બાકીના દ્રવ્યેની અપેક્ષાએ આનુપૂર્વી' દ્રવ્ય ૮૦ અને અનાનુપૂર્વી દ્રવ્ય દૃશની સંખ્યા રૂપ છે એજ પ્રમાણે વક્તવ્યક દ્રવ્ય પશુ આનુપૂર્વી અને અનાનુપૂર્વી દ્રશ્યેની અપેક્ષાએ ૧૦માંથી ૧૦૦ ની જેમ તેમના અસખ્યાતમાં ભાગરૂપ જ સમજવું તેને તેમના સંખ્યાતમાં ભાગરૂપ અથવા તેમના કરતાં સ`ખ્યાત ગણુ` કે અસખ્યાત ગણું સમજવું જોઇએ નહીં. IIસૂ॰૮૮)