________________
अनुयोगचन्द्रिकटीका सूत्र ८६ कालद्वारनिरूपणम्
उक्तं स्पर्शनाद्वारम् इदानीं पञ्चमं कालद्वारमाह
3
मूळम् - गमववहाराणं आणुपुव्वी दव्वाई कालओ केवचिरं होई ? एगं दव्वं पहुच्च जहणेणं एवं समयं उक्कोसेणं असंखेज्जं कालं, णाणादव्वाइं पडुच्च णियमा सव्वद्धा । अणाणुपुब्वी दव्वाइं अवत्तव्वग दव्वाई व एवंषेव भाणियव्वाई । सू. ८६ ।
छाया - नैगमव्यवहारयोरानुपूर्वीद्रव्याणि कालतः कियच्चिरं भवन्ति ? एकं द्रभ्यं प्रतीत्य जघन्येन एवं समयम्, उत्कर्षेण असंख्येयं कालम् । नाना द्रव्याणि मतीत्य नियमात् सर्वाद्धा अनानुपूर्वीद्रव्याणिअवक्तव्यक द्रव्याणि च एवमेव मणितव्यानि ॥ ०८६ ॥
३६१
स्पर्शना द्वार को कह कर अब सूत्रकार पाँचवें कालद्वार का कथन करते हैं-" नेगमववहाराणं आणुपुत्री दव्बाई" इत्यादि ।
शब्दार्थ - ( नेगमववहाराणं आणुपुन्वी दव्वाई ) नैगम और व्यबहार इन दो नय संमत आनुपूर्वी द्रव्य ( कालभो ) काल की अपेक्षा से (he faai) कितने काल तक (होई) आनुपूर्वी रूप से रहते हैं ? ( एगं दव्वं पहुच्च जहणणं एगं समयं )
उत्तर- आनुपूर्वी द्रव्य एक आनुपूर्वी की अपेक्षा को लेकर कम से कम एक समय और ( उक्कोसेणं असंखेज कालं) अधिक से अधिक असंख्यात काल तक आनुपूर्वी रूप से रहता है । ( जाणादवाई पडुच्च णियमा सम्बद्धा ) तथा नाना आनुपूर्वी द्रव्यों की अपेપશ’નાદ્વારનું નિરૂપણ કરીને હવે સૂત્રકાર અનુગમના પાંચમાં ભે રૂપ કાળદ્વારનું ક્રયન કરે છે—
" नेगमबवहाराणं आणुपुव्वी दवाई "इत्यादि
शब्दार्थ'-(नेगमवबहारण अणुपुब्बी दव्बाइ) नेगम अने व्यवहार, था मे नयसंभत भानुपूर्वी द्रव्यो (काळभो ) अजनी अपेक्षा मे (केवडिचर) डेटा आज सुधी (होई) मानुपूर्वी ३ये २३ छे ?
Cत्तर- ( एग दव्त्र ं पदुच्च जहणेण एग समय ) भे! मानुपूर्वी द्रव्मनी અપેક્ષાએ વિચારવામાં આવે તે એક અનુપૂર્વી દ્રવ્ય એછામાં ઓછા એક अभय सुधी भने (उक्को सेण असंखेज्ज' काळ) वधारेभां पधारे सभ्याता सुभीमानुपूर्वी ३पे २३ छे, (नाणारवाई पंडुच्च नियमा सम्बद्धा) तथा विविष માનપૂવી દ્ર॰યેની અપેક્ષાએ વિચાર કરવામાં આવે તે અનેક આનુપૂર્વં ન્યાની સ્થિતિ સર્વકાળની હોય છે આ યનના ભાવાય નીચે પ્રમાણે છે,
म० ४६