________________
३५८
अनुयोगद्वार सम्पति क्षेत्ररूपं उतीयभेदमाह
मूलम्-नेगमववहाराणं आणुपुबी दबाई लोगस्त किं संखि. जइभागे होज्जा, अतंखिज्जइभागे होज्जा, संखजेसु भागेसु होज्जा, असंखेज्जेसु भागेसु होज्जा, सव्वलोए होज्जा? एगं दत्वं पडुच्च संखेज्जइभागे वा होज्जा, असंखेज्जइभागे वा होज्जा संखेज्जेसु भागेसु वा होज्जा, असंखिज्जेसु भागेसु वा होज्जा, सव्वलोए वा होज्जा। णाणादव्वाइं पडुच्च नियमा सव्व. लोए होज्जा। नेगमववहाराणं अणाणुपुत्वीदव्वाइं कि लोयस्स संखिज्जहभागे होऊजा जाव सबलोए वा होज्जा ? एगं दव्वं पडुच्च नो संखेजइ भागे होना असंखिग्जदमागे होज्जा नो संखेज्जेसु भागेसु होज्जा नो असंखेज्जेसु भागेनु होज्जा नो सव्वलोए होज्जा। एवं अयत्तव्यगदव्वाइं भाणियवाई ॥सू०८४॥ ___ छाया-नैगमव्यवहारयोः आनुपूर्वीद्रव्याणि लोकस्य किं संध्येयतमभागे भवन्ति, असंख्येयतमभागे भवन्ति, संख्यथेषु भागेषु भवान्त, सर्वलोके भवन्ति? एक द्रव्यं प्रतीत्य संख्येयेषु भागेषु या भान्ति, असंख्येयतम भागे वा भवन्ति, संख्येयेषु भागेषु वा भवन्ति, असंख्ये येषु वा भवनित, सर्वलोके या भवन्ति । नाना. द्रव्याणि प्रतीत्य नियमात सर्वलोके भवन्ति । नैगमवहारयोः अनानुपूर्वीद्रव्याणि कि लोकस्य संख्येयतमभागे भवन्ति यान् सर्वलोके वा भान्ति ? एक द्रव्यं प्रतीत्य नो संख्येयतममागे भान्ति असंख्येयेषु भागेषु भान्ति, नो असंख्येयेषु भागेषु भवन्ति, नो सर्वहोके भवन्ति, नानाद्रव्याणि प्रतीत्य नियमात् सर्वलोके भवन्ति । एवमवक्तव्यकद्रव्याणि भणितव्यानि ।।मू०८४||
टीका- नेगमववहाराणं' इत्यादि___ अब सूत्रकार-तृतीय भेद के विषय मे कहते हैं
" नेगम ववहाराणं" इत्यादि ।
હવે સૂત્રકાર અનુગામના ત્રીજા ભેદ રૂપ ક્ષેત્રના વિષયમાં નીચે समार यन ४२ छ- नेगमववहाराण" 48