________________
अनुयोगचन्द्रिका टीका सूत्र ७९ भङ्गोपदर्शननिरूपणम्
३२९
यदुपए लिए य अणाणुपुव्वी य अवसव्वषय चडभंगो१२॥ अहवा तिप्पएसिए य परमाणुपोग्गले य दुप्पएलिए य आणुपुव्वी य अणापुत्रीय अवतव्य य१ । अहवा तिप्पएसिए य परमाणुपोग्गले य दुष्पपनिया य आणुपुव्वी य अणाणुपुच्ची य अवतव्वयाइं वर । अव तिप्पसिए य परमाणुपुग्गला य दुप्पएसिए य आणुवीय अणुपुवीओ य अवत्तव्वए य ३ | अहवा तिप्पदसिय परमाणुषोग्गला य दुप्पएसिया य आपुली य अणाणुपुत्रीओ य अवत्तवयाई च४ | अहवा तिप्पलिया य परमाणुपोरगले य दुप्पएसिए य आणुपुवीओ य अणाणुपुबी य अवतब २५ । अहया तिप्पसिया य परमाणुपोग्गले य दुप्पएसिया ये आओ य अणाणुपुवीय अवत्तत्वयाई व ६ अहवातिप्पपासेया य परमाणुपोग्गला य दुपएसिए य आणुपुच्चीओ य अणाणुवीय अवत्तव्वए य ७| अहवा-तिप्पएसिया य परमा
पोग्गला व दुप्पएसिया य आणुपुव्वीओ य अणाणुपुरुषओ य अवस्नयाई फटा से तं नेगमववहाराणं मंगोवदंसगया। सू०७९॥
छाया-अथ का सा नेगमपारयोः भङ्गोपदर्शना ! नैगमभ्यवहारयोः मङ्गोपदर्शनता- विदेशिक आनुपूर्वी १ परमाणुपुद्गलः अनानुपूर्वी २ द्विमदेशिक : अवक्तव्यम् ३, अथवा त्रिमदेशिका आनुपूयः परमाणुपुला भनानुपूर्व्यः द्विमदेधिकाः भवक्तव्यानि ३। अथवा त्रिदेशिक परमाणु आनुपूर्वी व अनानुपूर्वी च४ चत्वारो भङ्गाः, अथवा त्रिदेशिकम द्विपदेशिकथ आनुपूर्वी च अवक्तव्यकं च४, चत्वारो भङ्गाः, अथवा परमाणुपुद्गल, द्विपदेशिका अनानुपूर्वी च अवक्तव्यकं च४ चत्वारो मङ्गाः १२ । अथवा त्रिप्रदेशिकश्च परमाणुद्गश्च द्विनदेशिका आनुपूर्वीच अनानुपूर्वीच व अवक्तव्यकं च १, अथवा त्रिमदेशिक परमाणुपुद्गल डिमदेशिकाम आनुपूर्वीच अनानुपूर्वीच अवक्तब्यकानिचर, अथवा त्रिमदेशिक परमाणुपुद्गलाब जिनदे
ज० ४२