________________
अनुयोगचन्द्रिका टीका सूत्र ७८ भङ्गसमुत्कीर्तनतायाःकारणनिरूपणम् ३२५ इन्यं विवक्षते, तेन भङ्गेन वक्ता विवक्षिनद्रव्यं वदतु इति हेतो नैगमव्यवहारनगा. भमुपगमेन सर्वानपि भङ्गान् प्रतिपादगितु भङ्गममु-कीर्तनं कृतमिनि । सम्पति पतमु संहरन्नाह-सैषा भङ्गसमुत्कीर्तननेति ॥सू०७॥
अस्याः प्रयोजनं किम् ? इति प्रश्नपूर्वकं कारणं प्रतिपादयितुमाह
मूलम्-एयाए णं नेगमववहाराणं भंगसमुक्त्तिणयाए किं पयोयणं? एयाए णं नेगमववहाराणं भंगसमुक्त्तिणयाए भंगोवदंसणया कीरइ ॥सू०७८॥
छाया-एतया खलु नैगमव्यवहारयो भङ्गसमुत्कीर्तनतया कि प्रयोजनम् ? एतया खलु नैगम पवहारयोः भङ्गसमुत्कीन नतया भङ्गोपदर्शनता क्रियते ।।सू०७८॥
टोका-शिष्यः पृच्छति-'एयाए णं' इत्यादि-एनया नैगमव्यवहारसम्मतया भासमुत्कीर्तनतया कि प्रयोजनं- फलं किम् ? इति । उत्तरयति-पतया नैगमव्यत्र
उनके बीच में वक्ता जिस किसी भंग से द्रव्य की विवक्षा करना चाहता है, वह उस भंग से विवक्षित द्रव्य को कहे इस कारण नैगम
और व्यवहारनय संमत समस्त भी भंगों को कहने के लिये मत्रकार ने इन भंगो का समुत्कीर्तन किया है। (से तं नेगमववहाराणं भंग समुक्कित्तणया) इस प्रकार यह पूर्व प्रक्रान्त नैगम व्यवहारनय संमत भंग समुत्कीर्तनता है। सू०७७॥
इसका क्या प्रयोजन है इस यात को सूत्रकार स्पष्ट करते हैं "एयाएणं नेगमववहाराणं भंगसमुक्त्तिणयाए पियोयण" इत्यादि।
शब्दार्थ- हे भदन्त ! नैगम व्यहारनय संमत इस भंग समुत्की निता का क्या प्रयोजन है ? જે કોઈ ભાંગા (વિક૬૫)ના અપેક્ષાએ દ્રવ્યની વિવફા (પ્રતિપાદન) કરવા માગતા હોય, તે ભાંગાની અપેક્ષાએ વિવક્ષિત દ્રવ્યનું પ્રતિપાદન કર, તે હતને ધ્યાનમાં લઈને નિગમ અને વ્યવહારનય સંમત સમસ્ત ભાંગાઓનું કથન કરવાને માટે સૂત્રકારે આ ભાંગાઓનું સમુદ્ધર્તન (રચના) કર્યું છે. ( से त नेगमवहाराण भंगसमुक्त्तिणया) मा २ नाम अनेच्या રાય સંત પૂર્વોકત ભંગ સમુત્કીર્તનતાનું સ્વરૂપ છે. સૂ૦૭૭
હવે સૂવકાર નૈગમવહાર સંમત ભંગસમુત્કીર્તનતાનું શું પ્રયોજન ते ५४८ ४२ छ-“एचारण नेगमववहाराण भंगसमुक्त्तियाए किं पयायण" याkि
શબ્દાર્થ–પ્રશ્ન-હે ભગવાન ! નગમધ્યવહાર નયસંમત આ ભંગસમુત્કાતનતાનું શું પ્રયોજન છે?