________________
अनुयोगचन्द्रिका टीका सूत्र ७६ मङ्गसमुत्कीर्तनता निरूपणम्
३१९
भङ्गसमु कीर्त्तनतैव एतस्या नैगमव्यवहारसम्मताया अर्थपदप्ररूपणतायाः फलं बोध्यमिति ।। ० ७६ ॥
थापनिधिक्याद्वितीय भेदरूपामर्थपदप्ररूपणतायाः फलभूतां मङ्गसमुत्कीतां निरूपयति
मूलम् - से किं तं नेगमववहाराणं भंगसमुक्कित्तणया ? नेगमववहाराणं भंगसमुसमुक्कित्तणया अस्थि आणुपुव्वी १, अस्थि अणाणुपुव्वीर, अस्थि अवन्त्तव्वए ३, अस्थि आणुपुब्बीओ४, अस्थि अणाणुपुवीओ५, अस्थि अवत्तव्वयाई ६, । अहह्या - अस्थि आणुपुत्री य अणाणुपुव्वीय १ | अहवा - अस्थि अणुपुत्रीय अणाणुपुवीओश अहवा अस्थि आणुपुव्वीओ य अणाणुपुत्रीओ य३॥ अहवा - अस्थि आणुपुत्रीओ य अणाणुपुत्रीओ या अहवाअस्थि अणाणुपुत्रीय अवतन्त्रए । ५ अहवा - अस्थि आणुपुवीओ य अवत्तव्वयाई य ६ अहवा - अस्थि आणुपुव्वीओ य अवन्तव्त्रए य ७। अहवा - अस्थि आणुपुव्वीओ य अवक्तव्त्रयाई य८ | अहवा - अस्थि अणाणुपुव्वी य अवत्तत्रए य ९ । अहवा अस्थि अणाणुपुव्वी य अवक्तव्वयाई य १० | अहवा - अस्थि अणाणुबुव्वीओ य अवत्तव्वए य ११ अहवा - अस्थि अणाणू
भंगों की प्ररूपणा का होना असंभव है। इसलिये भंग समुत्कीर्तनता ही इस नैगम व्यवहार संमत अर्थपदप्ररूपणता का फल है। ऐसा जानना चाहिये | | ० ७६ ॥
ભાંગાએ)ની પ્રરૂષણા કરવાનું કાર્ય જ અસંભવિત ખની જાય છે તેથી ભંગસમુત્કીનતા જ આ નૈગમવ્યવહારનય સંમત અર્થીપદ પ્રરૂપણુતાનું' કુલ છે प्रेम समई लेले सू०७९॥