________________
योगन्द्रिकाटोका सूत्र ७३ नामाद्यानुपूर्वी निरूपणम्
२८९
1
अथ का सौ आगमतो द्रव्यानुपूर्वी ? आगमतो द्रव्यानुपूर्वी यस्य खड भानुपूर्वीति पदं शिक्षितं स्थितं जितं मितं परिजितं यावद् नोअनुप्रेक्षया, कस्मात् ? अनुपयोगो द्रव्यमिति कृत्वा । नैगमस्य खल्ल एकोऽनुपयुक्तः आगमत एका ब्रन्यापूर्वी यावत् कस्मात् ? यदि शायकः अनुपयुक्तो न भवति, यदि अनुपयुक्तो ज्ञायको न भवति, तस्माद् नास्ति आगमतो द्रव्यानुपूर्वी । सैषा आगमतो द्रव्यानुपूर्वी । अथ काऽसौ नोआगमतो द्रव्यानुपूर्वी ? नोआगमतो द्रव्यानुपूर्वी त्रिविधा प्रझता, तद्यथा - शायकशरीर द्रव्यानुपूर्वी, भव्यशरीरद्रव्यानुपूर्वी शायकशरीरभव्यशरीरव्यतिरिक्ता द्रव्यानुपूर्वी अथ काऽसौ ज्ञायकशरीरद्रव्यानुपूर्वी ? झायकशरीरद्रव्यानुपूर्वी - आनुपूर्वीपदार्थाधिकारज्ञायकस्य यत् शरीरकं व्यपगतच्युतच्याचितत्यक्तदेहं शेषं यथा द्रव्यावश्यके तथा भणितव्यम्, यावत् सैषा ज्ञायकवरीदन्यानुपूर्वी ।
अथ का सा भव्यशरीरद्रव्यानुपूर्वी ? भव्यशरीरद्रव्यानुपूर्वी यो जीवो योनिजन्मनिष्क्रान्तः शेषं यथा द्रव्यावश्यके० यावत् सैषा भव्यशरीरद्रव्यानुपूर्वी । अथ काऽसौ ज्ञापकशरीरमव्यशरीरव्यतिरिक्ता, द्रव्यानुपूर्वी? ज्ञायकशरीरमव्यशरीरव्यतिरिक्ता, द्रव्यानुपूर्वी द्विविधा प्रज्ञप्ता, तद्यथा - औपनिधिकीच अनौपनिचिकी च । तत्र खलु या सा औपनिधिकी सा स्थाप्या । तत्र खलु या सा अनौपधिकी साद्विविधा तद्यथा - नैगमव्यवहारयोः, संग्रहस्य च ॥ मृ०७३॥
टीका - नाम ठवणाओ' इत्यादि
नामस्थापने= नामानुपूर्वी स्थापनानुपूर्व्यो गते गत गतप्राये उक्तमाये इत्यर्थः । अयं भावः - नामानमूर्वी स्थापनानुपूर्वी चैनद्वयं नामावश्यकवत् स्थापनावश्यकवद् विज्ञेयमिति ।
अथ द्रव्यानुपूर्वी निरूपयितुमाह-' से किं तं ' इत्यादि ।
अथ काऽसौ द्रव्यानुपूर्वी ? इति शिष्यप्रश्नः । उत्तरमाह - ' दव्त्राणुपूब्बी ' इत्यादि । द्रव्यानुपूर्वी द्विविधा प्रज्ञप्ता । तद् यथा - आगमतश्च, नोआगमतश्च । तं दव्याणुपुची) हे भदन्त ! द्रव्यानुपूर्वी का क्या स्वरूप है ? (दव्वाणुपुधी दुविहा पण्णत्ता) उत्तर- द्रव्यानुपूर्वी दो प्रकार की कही गई है (तंजा) वे प्रकार ये हैं (आगमओय नोआगमओय) एक आगम से
उत्तर- दव्वाणुपुवो दुबिहा पण्णसा तंजड़ा) द्रव्यानुपूर्वीना नाथ प्रभा प्रकार. (आगमओ य नोआगम ओ य ) ( 1 ) भागभनी अपेक्ष: खे અને (૨) નાઆગમની અપેક્ષાએ આગમના આશ્રિત કરીને જે દ્રવ્યાનુપૂર્વી
म० ३७