________________
२६३
अनुयोगचंद्रिका टीका सूत्र ६६ अचित्तद्रव्यापकमानिस पणम् भाषाप्रसिद्ध प्रभृतीनां, गुडादीनां-गुडप्रभृतीनं, मत्स्याङीनाम्-प्रतलगडादीना, 'राब' इति भाषाप्रसिद्धानां विज्ञेयः। अयं भावः-अचित्तानां खण्डगुड मरः यण्डीनां द्रव्याणामुपाय-विशेषेण यन्माधुर्याधिकयकरणं तत परिकम विषयः अचित्तद्रव्योपक्रमः । एषामेव यः सर्वथा विनाश करण तद् वस्तुविनाश विषयः अचित्त द्रव्योपक्रमः । एतन्निगमर नाह-'से त. इत्यादि । स एष अचित्त द्रव्योपक्रम इति ॥सू० ६६॥
अब मिश्रद्रव्योपक्रममाह
मूलम्--से कि तं मीसए दव्वोवक्कमे ? मीसए दव्योवक्रमे से चेव धासग आयंसगाइमंडिए आसाई । से तं मीसए दव्वोक्कमे । से तं जाणयसरीर भवियसरीर वइरित्ते दव्वोवक्कम। स तं नोआगमओ दव्योवक्कमे। से कि तं दव्योवक्कमे सू०६७॥
अब सूत्रकार अचित्त द्रव्योपक्रम का कथन करते हैं“से किं तं अचित्त दवावक्कमे' इत्यादि ।मत्र ६६॥
शब्दार्थ-(से किं तं अचित्तदव्योः कमे) हे भद त ! अचिन द्रव्योपक्रम का क्या स्वरूप है?
उत्तर-(खंडादीनां गुडादीनां मच्छंडीणं, अचित्तदश्वोरक्कमें) खांड, गुड और राब इन पदार्थों में उपाय विशेष से जो मधुरता की अधिकता करदी जाती है वह परिकर्म विषयवाला अचित्त द्रव्योपक्रम है ता इन्हीं पदार्थों का जो सर्वथा विनाश करदिया जाता है, वह विनाश विपयक अपित्त द्रव्योए म है । (सेत अचित्तदन्वेविक्कमे) इस तरह से अचित्त द्रव्योपक्रम का यह स्वरूप है। ॥मत्र ६६॥
હવે સૂત્રકાર અચિત્ત દ્રવ્યપક્રમના સ્વરૂપનું નિરૂપણ કરે છે –
" से किं तं अचित्तव्योवक्कमे" त्याह
शा-(मे कितं अचित्तद्रव्योवक्कमे?) शिष्य शुरुने मेयो प्रश्न पूछ । હે ભગવન્ ! અચિત્ત દ્રવ્યક્રમનું સ્વરૂપ કેવું છે?
उत्तर-(खंडादीनां गुडादीनां मच्छ डीणां अचितदवो वक्कमे) wis, गण, ઈત્યાદિ પદાર્થોમાં ઉપાય વિશે દ્વારા મધુરતાની વૃદ્ધિ કરવા રૂપ જે ઉપક્રમ થાય છે, તેને પરિકમ વિષયને અચિત દ્રવ્યપક્રમ કહે છે. તથા એજ પદાર્થોને જે સર્વથા વિનાશ કરી નાખવા રૂપ ઉપકમ થાય છે તેને વિનાશ વિયક અચિત્ત द्रयो५४ ४ छ. (से तं अचित्ते दवे वक्कमे) मा प्रा२नु भयत्त द्रव्यो५ मनु २१३५ छ. ॥ १. १६ ॥