________________
२४८
जनुयोगिवार पंप्राप्तिः-समायः, समो हि प्रतिक्षणमपूर्वेःज्ञानदर्शनचरणपर्यायवाटवीभ्रमणहेतुसंक्लेशविच्छेदकै निरुपमसुखहेतुभिः संयुज्यते इति भावः, समायः प्रयोजनमाय ज्ञानक्रियासमुदायरूपस्वाध्ययमस्येति सामायिकम् । यद्वा-समाय एव सामायिकम् । समस्तचरणा दगुणारत्वेन प्रधानमुक्तिकारणत्वादस्य प्रथममुपन्याम। उक्तं च
“सामायिक गुणानामाधारः, स्वमिव सर्व भावानाम् । नहि सामायि हीनाश्चरणादि गुणान्विता येन ॥१॥ तामाजगाद भगवान् सामायिकमेव निरूपमापायम् । शारीरमासानेकदुःखनाशस्य मोक्षस्य ॥२॥” इति ॥
तस्यैवंभूतस्य सामायिकरय खलु इमानि वक्ष्यमाणानि च वारि अनुयोगहाण-अनुयोगः अध्ययनार्थकथनविधिस्तस्य द्वागणीव द्वाराणि-महापुरस्येव सामायिकस्यानुयोगार्थ व्याख्यानार्थ द्वाराणि-प्रवेशमार्गा भवन्ति । महानगरदृष्टान्तः पूर्व सप्तपञ्च उपदर्शितस्तत एव विज्ञेयः । भावों का आधार आत्मा होता है उसी तरह समस्त गुणों का आधार सामायिक है-सामायिक रहित पुरुष चारित्रादिगुणों से युक्त नहीं हो सकते हैं । इसलिये भगवान्ने शारीरिक मानसिक अनेक दुःखो के न शवाले मोक्ष का निरूपम उपाय सामायिकको ही कहा है। (तरस णं इमे चत्तारि अणुओगदाग हवं ति) उस सामायिक के वे चार अनुयोगद्वार हैं। जिस प्रकार प्रवेश के चार प्रधान द्वार होते हैं। उसी प्रकार प्रवेश के चार प्रधान द्वार होते हैं। उन्हीं का नाम अनुयोग द्वार अध्ययन के अर्थ के रहने की विधि का नाम अनुयोग है। महानगर का दृष्टान्त प्रथम सूत्र की व्याख्या करने के पहिले कहदिया हैअतः बहां से उसे जोन लेना चाहिये ।કહ્યું છે કે-જેમ સસ્તા ભાવને આધાર આત્મા હોય છે, તેમ સમસ્ત ગુને આધાર સામાયિક છે.” સામાયિકરહિત પુરુષ ચારિત્ર આદિ ગુણોથી સંપન્ન થઈ શકતા નથી. તેથી જ ભગવાને શારીરિક અને માનસિક દુઃખોને નાશકર્તા મોક્ષ पासिनो श्रेष्ठ पाय सामायिs on yeो छ. (त सणं इमे चत्तारि अणुओगदारा हवंति) ते सामायिना मा यार अनुयोर वार छ । महानगरमा प्रवेश કરવાને માટે ચારે દિશામાં ચાર મુખ્ય દરવાજા હોય છે, એ જ પ્રમાણે આ મહાનગરરૂપ સામાયિકના એનુયેગને (વ્યાખ્યાનને) માટે ચાર દ્વાર કહે છે. અધ્યયનના અને (વિષયને) કહેવાની વિધિનું નામ અનુગ છે મહાનગરના દ્વારેનું દાન પ્રથમ સૂત્રની વ્યાખ્યા કરતાં, પહેલાં પ્રકટ કરવામાં આવ્યું છે તે તે દુષ્ટાત પહેલા સૂત્રમાંથી વાંચી લેવું જોઈએ.