________________
अनुयोगचन्द्रिकाटीका ५९ आवश्यकस्य षडध्ययननिरूपणम्
२४१ आकुल:-राजगृहाङ्गणनाकुलवदाकुलः, समूहः-पुरादिजनसमूहवत् समूहः । एते गणादि समूहान्ताः शब्दा भावस्कन्धस्य वाचका बोध्याः। एवार्थिकादिपदानां व्याख्या पूर्ववद् बोध्या । सम्प्रति स्कन्धमुपसंहरन्नाह- स एष स्कन्ध इति॥५८॥ इत्थं मान्धाधिकार उक्तः, सम्प्रति आवश्यकस्य षड यानि विविन्तेमूलम्--आवस्सगस्स णं इमे अस्थाहिगारा भवंति, तं जहा
साव जजोगविरई, उकित्तण गुणवओ य पडिवत्ती। खलियस्त निंदणावणचिगिच्छा गुणधारणा चेव ।१।।सू०५९॥ छाया-ओवश्यकस्य खलु इमे अर्थाधिकारा भवन्ति, तद्यथा
सावद्ययोगविरनिः उत्कीर्तनं गुणवतश्च प्रतिपत्तिः ।
स्वलितस्प निन्दना व्रणचिकित्सा गुणधारणा चैव । सू० ५९॥ यह निकररूप है। महोत्सव आदि में सम्मिलित जनसमुदाय के समान यह संघातरूप है। राजगृह के आंगन मे हुए व्याप्त जनसमूहरूप यह आकुल है। पुर आदि के जन-मूह की तह यह समूहरूप है॥पुत्र ५८॥
स्कंध घिसार का कथनकर अब सूत्रकार आवश्यक के छह अध्ययनों का विवेचन करते हैं--'आवरसगास” इत्यादि । ॥त्र ५९॥
शब्दार्थ-हे भदन्त ! आवश्यक संबन्धी छह अध्ययन कौन २ से हैं ?
इस प्रकार से पूछे जाने पर सूत्रमार अधिकार को आश्रित करके उन अध्ययनों को कहते हैं-(आव गस इत्यादि) (आवरसगरस णं इमे
“नि४२" याही महिना समूडनी मते (४२३५ छे. “સંઘાત'. મહારાવ આદિમાં એકત્ર થયેલા જનસમુદાયની જેમ તે સંઘાતરૂપ છે.
“આકુલ” રાજગૃહ આદિના આંગણામાં જમા થયેલા વ્યાપ્ત જનસમૂહની જેમ તે આકુલરૂપ છે.
“સમૂહ પુર આદિના જનસમૂહની જેમ તે અમૃતરૂપ છે. જે સૂઇ ૫૮ છે
અધાધિકારનું વર્ણન પૂરું થયું, હવે સૂત્રકાર આવશ્યકના ૬ અધ્યયનનું (वयन रे छ- आवस्सग" -
શબ્દાર્થ-શિષ્ય ગુરુને એવો પ્રશ્ન પૂછે છે કે હે ગુરુ મહારાજ ! આવશ્યકના કયા ક્યા છે અધ્યયન છે?
ઉત્તર–આ પ્રકારના પ્રશ્નના ઉત્તર રૂપે સત્રકાર અર્થાધિકારનો આશ્રય લઈને ते अध्ययने हे छ-(आवरसगस्स णं इमे अस्थाहिगारा भवंति) अधिारने