________________
१९०
अनुयोगटारो टीका--'से कि त भवियसरीर दध्वसुय' इत्यादि । व्याख्या पूर्ववत् ।सू१३७१ अथ-ज्ञायकशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतमाह--
मूलम्--से कि त जाणयसरीरभवियसरीरवइरित्तं दव्वसुयं ? जाणयसरीरभवियसरीरवइरित्तं दव्वय पत्तयपोत्थयलिहियं ।
अहवा जाणयसरीरभवियसरीरवइरित्तं दध्वसुयं पंचविहं पणतं, त जहा-अंडय? बोंडयं २ कीडय ३ बोलय ४ वागय५ । (तत्थ) अंडय हंसगब्भादि बोंडय कप्पासमाइ। कीडयं पंचविह पण्णत, तजहा-प? मलए असुए चीणंसुए, किमिरागे। वालयं पंचविहं पण्णत्तं, त जहा-उष्णिए, उहिए, मियलोमिए, कोतवे, किटिसे । वागय सणमाइ । से त जाणयसरीरभवियसरीरवइरितं दज्वसुय । से त नो आगमओ दव्वस्य । से त दव्वसुय॥सू०३८॥
छाया-अथ किं तद् ज्ञा कशरीर भव्यशरीतिरिक्तं द्रव्य श्रुतम् ? ज्ञायकशरीरभव्यशरीरव्यतिरिक्त द्रव्य श्रुतं पत्रकपुस्तकलिखितम् ।
वहाँ तक जानना चाहिये । इसकी व्याख्या १४ वें सूत्र के अनुसार ही जामनी चाहिये। ।। मूत्र ३७ ॥
अब सूत्रकार ज्ञायकशरीरभव्यशरीर इन दोनों से भिन्न जो तद्वयतिरिक्त द्रव्यश्रुत हैं इसका स्वरूप कहते हैं"से किं त जाणयसरीरमषियसरीरवइरिसदध्वसुयं" इत्यादि ॥ सूत्र ३८ ॥
शब्दार्थः-(से किं तं जाणयसरीरभवियसरीरवइरित्त दव्यसुर्य) शिष्य સૂત્રપાઠ પર્યન્તનું ભવ્યશરીર કથાવશ્યક સૂત્રનું સમસ્ત કથન અહીં પણ ગ્રહણ કરવું જોઈએ તેની વ્યાખ્યા પણ ૧૮માં સૂત્રની વ્યાખ્યા પ્રમાણે જ સમજવી. ૩૭
જ્ઞાયક શરીર અને ભવ્ય શરીર આ બન્નેથી ભિન્ન એવું જે “તદ્રયતિરિત દ્રવ્યશ્રત” છે તેના સ્વરૂપનું હવે સૂત્રકાર નિરૂપણ કરે છે
"से किं तं जाणयसरीरभवियसरीरवइरित दव्वसुयं' त्याleशहाथ-(से कि त जाणयसरीरभवियसरी वहरिन व्वसुयं ?) शिष्य