________________
अनुयोगचन्द्रिका टीका मू० ३५ नोआगमतो द्रव्यश्रतनिरूपणम्
१८७ ___हाश--अथ किं तद् नो आगमतो द्रव्यश्रुतम् ? नो आगमतो द्रव्य भुतं त्रिविधं प्रज्ञप्तम तद्यथा-ज्ञायकशरीरद्रव्यश्रुतम्. भव्यशरीरद्रव्यश्रुतम्, ज्ञायकशरीरभव्यशरीरव्यतिरिक्तं द्रव्यतम् ॥मू० ३५।। टीका--'से किं तनोआगमओ दश्वसुर्य' इत्यादि । व्याख्या पूर्ववत् ।मु०३५। अथ ज्ञायकशरीरद्रव्यश्रुतमाह--
मलम्-से किं त जाणयसरीरदव्वसुयं ? जाणयसरीरदव्वसुयं सुयत्तिपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुयचावियचत्तदेहं त चेव पुत्वणिय भाणियध्वं जाव से तं जाणयसरीरदव्वसुयं ॥ सू० ३६ ॥
अब सूत्रकार नोआगम को आश्रित करके द्रव्यश्रुत का कथन करते हैं“से किं तं नोआगमओ दव्वसुयं” इत्यादि । सूत्र ३५॥
शब्दार्थः ‘से कित) हे भदन्त ! नोआगम को आश्रित करके द्रव्यथत का क्या स्वरूप है ? (नोआगमओ दव्वसुयं) नोआगम को आश्रित करके द्रव्यचन (तिविहं पण्णत्तं) ३ तीन प्रकार का कहा है। (तं जहा) वे प्रकार ये हैं-(जाणयसरीरदव्वसुर्य, भवियसरीरदब्धसुयं, जाणयसरीर-भवियसरीरवइरितं दवमुयं) ज्ञायकशरीरद्रव्यश्रुत, भव्यशरीरद्रव्यश्रुत, और ज्ञायकशरीरभव्यशरीर इन दोनों से व्यतिरिक्तद्रव्यश्रुत । इस सूत्र की ब्याख्दा पहिले कहे हुए १६ वे सत्र की व्याख्या के अनुमार जाननी चाहिये। ॥ सू ३५ ॥
હવે સૂત્રકાર નો આગમને આશ્રિત કરીને દ્રવ્યશ્રતનું નિરૂપણ કરે છે– ,
"से कि त नागमओ दव्वसुय?" यह
शहाय-( से किं तं) त्या शिष्य गुरुने थे। प्रश्न पूछे है महात!, ને આગમને આશ્રિત કરીને દ્રવ્યશ્રતનું સ્વરૂપ કેવું છે? ____उत्त२-(नआगमओ दव्वसुय तिविहं पण्णत्तं) नमागभने मत शन द्रव्यश्रुतना ! ४२ ४ ते. (तजहा) ते ५ प्रा। नाय प्रभार छ (जाणयसरीरदव्वसुय, भवियसरीरदव्वसुय, जाणयसरीरवइरित्तं दध्वसुय)। (१) ज्ञाय शरी२ द्रयश्रुत, (२) नव्यशरी२ द्रव्यश्रत्र, भने (3) ज्ञाय शरीर भने ભવ્ય શરીરથી ભિન્ન એવું વ્યસ્ત આ સૂત્રની વ્યાખ્યા આગળ ૧૬ માં સત્રની જે વ્યાખ્યા આપવામાં આવી છે, તે વ્યાખ્યા પ્રમાણે સમજવી. મે સ ૩૫ |