________________
अनुयोगदारले टीका-'तस्स गं' इत्यादि
तस्य आवश्यक य खलु इमानि-वक्ष्यमाणानि नानाघोपाणि-नाना-नेक विधाः भिन्ना भिन्ना इति यावत्, घोषाः उदात्तादिश्वराः येषां तानि तथाभिन्नाभिन्नोदात्तादिस्वरयुक्तानि, तथा-नानाव्यञ्जनानि-नाना=अनेक विधानि व्यञ्जनानि-ककारादीनि येषां तानि तथा-कारादिभिन्नभिन्नव्यञ्जनसहितानि एकार्थिकानि-परमार्थत एकार्थ विषयाणि नामधेयाणि-नामानि-पर्यायाः भवन्ति । तद्यथा-आवश्यकम् १ अवश्यकरणीयम् ध्रुवनिग्रहो३ विशोधिश्च४ अध्ययनषकवर्गो५ न्यायः६ आराधना७ माग:८ । इति । अयमर्थ:-आवश्यकम्, अस्य शब्दार्थ:'से किं तं आवस्सयं' इत्यत्र प्राग् वर्णितः ॥१॥ अवश्पकरणीयम्-मोक्षार्थिभिर्नि यमेनानुष्ठेयत्वात्-अवश्य करणीयम् ॥२॥ ध्रुवनिग्रहः-अनादित्वात् चिदपर्यवसितत्वाद् ध्रुवं-कर्म तत्फलभृतः संसारो वा, तस्य निग्रहः-निग्रहहेतुत्वात् निग्रहः, ध्रुवनिग्रहः-चतुर्गतिकसंसारनिवारकः ॥३॥ विशोधिः-विशाधनं विशोधिस्तद्हेतुत्वाद् आवश्यकं विशोधिः तस्य कमलापहारकत्वात् ॥४॥अध्ययनपर्वगः-अध्ययनापकम् अध्ययनपटकम् तपा वगः अध्ययनपट्कवर्गः-सामायिकादिपडध्ययनसमूहरूपः ॥५॥ न्यार:अभीष्टार्थसिद्धेः सम्बनुपायत्याद् न्यायः यद्वानिग्रह-अनादि होने के एवं नाना जीवों की अपेक्षा पर्यवसानसे रहित होने के कारण ध्रुवनामकर्म या कर्म के फलभूत संसार है। इस कर्मका या उसके फलभूत संसारका निग्रह इससे होता है, इसलिये इसका नाम ध्रुवनिग्रह है। विशोधि- कर्मरूप मल की अपति (निवृत्ति) इससे होती है- इसलिये इसका नाम विशोधि है। यह सामायिक आदि छह अध्ययन समूह रूप है-इसलिये इसका नाम अध्ययनपटूक वर्ग है। अभीष्ट अर्थ की सिद्धिका यह सबसे भला उपाय हैं इसलिये इसका नाम न्याय है-अथवा जीव और कर्म के अनादिका
(૩)વનિગ્રહ'-કર્મ અથવા કર્મના ફલસ્વરૂપ સંસારનું નામ ધ્રુવ છે, કારણ કે કર્મ અને સંસાર, આ બન્ને અનાદિ અને વિવિધ જીની અપેક્ષાએ પર્યવસાનથી રહિત (અનંત) છે. એવા અનાદિ અનંત કર્મનો અથવા કર્મના ફલસૂત સંસારને નિગ્રહ આ આવશ્યક ક્રિયાઓ વડે થાય છે, તેથી તેનું ત્રીજું નામ 'ध्रुपनि छ.
(४) विधि-तेन ॥२॥ ४३५भजनी निवृत्ति या विशुद्ध थाय है, तथी तेनु यो नाम "विशोधि" छ.
(૫) “અધ્યયનષક વર્ગ-તે સામાયિક આદિ ૬ અધ્યયનના સમૂહરૂપ હેવાથી તેનું પાંચમું નામ “અધ્યયનષક વર્ગ છે.
(૬) “ન્યાય—અભીષ્ટ અર્થની સિદ્ધિના સૌથી સારો ઉપાય રૂપ હેવાને કારણે