________________
१७२
अनुयोगाने भाविता अन्यत्र कुत्रापि मनो कुर्वन्त उभयतः कारम आवशकं कुर्वन्ति । तदेतद लोकोत्तरिकं भाशवश्यकम् । तदेतन्नो अगमता भावावश्यकम् तदेतद् भावावश्याम् ॥सू०. २८॥ ____टीका-शियः पृच्छति-से किं तं लोगुत्तरियं भावावस्स अथ किं तद् लोकोत्तरिकं भावाश्यकम् ? इति । उनरमाह-'लागुत्तरि' भावावस्सयं' इत्यादि। लोकोत्तरिक भावावश्यकमेव विज्ञेयम्. या वलु इमे श्रमणा: श्रमण्यो वा श्राम्यन्तिमुक्त्यर्थ तपन्तीति-श्रममाः स्त्रियशन् श्रमण्य:-साधवा वा साव्योवेत्यर्थः श्रावका वा श्राविका वा, शृण्वन्ति-साधुसमीप जिनप्रणीतां मामाचारीमिति श्रावकाः श्रमणासकाः. स्त्रियश्चेत् श्राविका =श्रमणापासिकाः, वा शब्दा: संमुच्चयार्थाः, तचित्ताः तस्मिन्नेव आवस्यके चित्त सामान्योपयोगरूप येषां ते तथा, आवश्यक सामा योपयोगव तः, तथा तन्मनसः-तस्मिन्नेव मनो विशेषो शुभपरिणामरूप लेण्यासन्न होकर (तदझवसिए) क्रिया संपादन विपय अटवसाययुक्त. होकर (:त्ति ज्झ साण) तीव्र आत्मपरिणाम विशिष्ट्र होकर (तदट्ठीवउत्त) तदर्थ में उयुक्त होकर (तदप्पिय करणे) तदर्पितकरणबाले. होकर) (तम्भावणाभाविए) तद्भाला से भावित होकर (अप्णत्थकत्थइ मणं अक.रेमाणे) अन्य और कहीं पर भी मनको नहीं लगाार (उभो कोलं) दोनों समय (आवस्मयं करेंति) आवश्यक करते हैं (से च लोगुत्तरिय भावासम्सयं). यह लोकोत्तरिक भावाश्यक है। मुक्ति प्राप्ति के निमित्त जो तप तपते हैं उन का नाम "श्राम्यन्तीति श्रमणाः' इस व्युत्पत्ति के . अनुसार श्रमण हैं जो साधुओं के समीप जिन प्रणीत मामाचारी का श्रवण करते हैं उनका नाम श्रावक है। ये श्रमणापासक होते हैं। आवश्यक क्रिया में जिनका सामान्यरूप से उपयोग है, वे श्रमण आदिजन यहाँ "तच्चित्ते" पद के वाच्यार्थ हुए भन सवीन (तल्लाई) शुभ पालाम३५ संश्या सं५.नयधने (दमकसिए
यास पा६न विषय अध्ययथी युत यधने, (तत्तिवझवसाणे) तीन साम परिणाम युउत ५४ने, (तदट्ठोउत्ते). १५५४ म मा ५युत (७५याध..३५ परिणामयुत) ५४ने. (तदप्पियकरणे) तपित ४युत ने (तम्भावणा भाविए) ते प्रा२नी सापनाथी लावत (सपन्न) थन (अण्णत्थत्यंइ मण अक रेमाणे अने मन्य' ५५ १२तुमा भनन सभा सीधा विना, (उमओ कालं) भन्ने समये (आवासयं करेंति) २ माश्य (प्रतिभा मा म१श्य वा योग्य કિયાએ) કરે છે, તેને લેકેરરિક ભાવાવશ્યક કહે છે.
હવે આ સૂત્રમાં શ્રમણ આદિ પદને ભાવાર્થ સ્પષ્ટ કરવામાં આવે છે
"श्राम्यन्ति इति श्रमणाः' मा व्युत्पत्ति प्रभारी. “भुति प्रास ४२१॥ નિમિત્તે જેઓ તપ તપે છે તેમને શ્રમણ કરે છે જેઓ સાધુઓની સમીપે જિનપ્રણીત સામાચારીનું શ્રવણ કરે છે તેમને શ્રાવક કહે છે. તેઓ શ્રમણે પાસક હોય છે. આવયક ક્રિયામાં સામાન્ય રૂપે ઉપયોગ યુકત હોય એવા શ્રમણ આદિને અહીં "तचित्ते" मा पहना १२या ३ प्रयुत थये। सभावा. विशेष ३२