________________
अनुयोगचन्द्रिका टीका-३.२७ कुप्रावचनिकभावावश्यकनिरूपणम् १६९
शिष्यः पृच्छति-से कि त कुप्पावयणियं वापरतयं ?' इति । अथ कि तत् कुमारचनिक भाषावश्यकम् ? । उत्तरमाह-कु-विचनिक भाषावश्यकमेष .: विज्ञेयम्- इमे च काचीरिक यावत् पाषण्ड उपयुक्ताः सन्तो यथाघसरं यदा
श्यम, इज्यान्जलिहोमजपो दुरुक्कनमस्कारादिकानि, भाषावश्यकानि कुर्वन्तीत्यन्वयः। तत्र चरकादयः प्राग्व्याख्याताः । तत्र-इज्या यज्ञः अञ्जलिः-जलाञ्जलिःमूर्याय दीयते, होमः नित्यहवनम् जप:- गायः , उन्दुरुक्म्-धूपः, धूपदानमित्यर्थः, अयं देशीयःशब्दो धृपार्थकः । नमस्कारः बन्दनम, एतान्यादौ येषां तानि. भावावश्यकानि कुर्वन्ति । एता न हि दरकर्च रिकादिभिः पापण्डस्थैरवश्य क्रियमाणत्वादावःयकानि । तदर्थोपयोग हादिपरिणामसद्भावाद भावत्वम् । चरकादीनां तदर्थज्ञानरूपो देशत आगमः, काशिनः : योगादिभिरारूपो देशरतु नोभागमः इस प्रकार से है। (जे इमे चाग चीग जापापडत्था) जं ये चरक चीरिक आदि पाषंडस्थ मनुष्य उपयुक्त होकर अवसर के अनुसा (इज्जंजलिहोमजपोंदुरुक्कनमोक्कार माइयाई) यज्ञ करते हैं. सूर्य के लिये जलांजलि देते हैं; नित्य हवन करते हैं, गायत्री का जाप २ मे हैं, अग्नि में धूप जलाते हैं, ता वंदना आदिरूप भावावश्यक ते हैं. मो ये सत्र क्रि उन चरक चीरिकादिको द्वारा आवश्याकरणीय होने के कारण आःश्यक रूप हैं। तथा इनके अर्थ में जो उनका उपग पग्णाम लगा रहता है तथा श्रद्धा आदि का भाव जाग्रत रहता है-मो इस पारक ये त्रि.याएं भावावश्यकरूप हैं। इस तरह चरक आदि यो हा जो उन प्रयाओं वर्धाज्ञान है वह एक देश आगमरूप है । ता उ.का और ति का मंयोजनादिरूप जो व्यवहार है वि-क्रियाएं हैं-ह नियार पाहाः आगमरूप नहीं हैं-नोપાખંડસ્થી (પાખંડી) મનુષ્ય ઉપયુકન (ઉપગ રૂપ પણિામ સંપન્ન) यधने असरने यनु३५ (इज्जजलिहोमजपादक्क नमावकारमाझ्याइ) यज्ञ ४३ છે, સૂર્યને જલાંજલિ અર્પણ કરે છે, નિન્ય હોમહવન કરે છે, ગાયત્રીને જાપ કરે છે, અગ્નિમાં ધૂપ નાખીને તેને બાળે છે, તથા વંદના આદિ ક્રિયાઓ કરે છે, તે બધી ક્રિયાઓ ભાવાવશ્યક રૂપ ગણાય છે. આ સઘળી ક્રિયાઓ તે ચરક, ચીરિક આદિ પૂર્વોકત લેકે દ્વારા અવશ્ય કરવા યોગ્ય હોવાને કારણે આવક રૂપ ગણાય છે. વળી તે ક્યાઓમાં તેમના ઉપગ પરિણામને પણ સભાવ રહે છે. અને શ્રદ્ધાદિલ પણ જાગૃત રહે છે. આ કારણે તે ક્રિયા ને ભાવાવશ્યક રૂપ કહે. વામાં આવી છે. તથા તે વખતે તેમના કર અને ઘરના સંયોજન આદિ રૂપ જે વ્યવહાર અથવા ક્રિયાઓ થાય છે, તે ક્રિયારૂપ વ્યવહાર આગમ રૂપ નથી પણ ને