________________
=
-
=
=
=
१४२
अनुयोगटारसत्रे अथ ज्ञायकशरीरभव्यशरीरव्य तिरिक्त-कुप्रावचनिकद्रव्यावश्यक रूपं द्वितीरभेदं निरूपयति
मूलम-से किं तं कुप्पावणियं दळभावस्मयं ? कुप्पावणियं दव्याबस्सयं जे इमे चरगचीरिगचम्मखंडियभिक्खोडपंडुरंगगोयम गोव्वतिय गिहिधम्मधम्मचिंतगअविरुद्धविरुद्ध वुडसावगप्पभित
ओ पालैंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते इदस्स वा खंदस्स वा रद्दस्स वा सिवस्स वावेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूयस्स वा मुगुदस्स वा अजाए वा दुग्गाए वा कोदकिरियाए वा उक्लेवणसंमज्जणआवरिसणधूवपुप्फगंधमलाइयाई दवावस्सयाइ करेंति, से तं कुप्पावणियं दवावस्सयं ॥ सू० २१ ॥
छा-अथ किं तत् कुप्रावचनिकं द्रव्यावश्यकम् ? कुप्रावचनिकं द्रव्यावश्यकं य इमे चरकचीरिकचर्मखण्डिकभिक्षोण्डपाण्डुराहगोतमगोत्रतिक
अब सूत्रकारतद्वयाँतरिक्त का ज' दुसरा भेद कुप्रावचनिक द्रव्यावश्यक है उसमा वर्णन करते हैं-"से किं तं कुप्पावणियं" इत्यादि।।सूत्र २१॥
शब्दार्थ--(से) हे भदंत ! (त) पूर्वप्रक्रान्त (पूर्व प्रस्तुतविषय) कुप्पावयणियं दव्वावासयं किं) कुप्रावचनिक द्रव्यावश्यक का क्या स्वरूप है। (कुप्पावणियं दव्वावस्सयं) उत्तर--कुप्रावचनिक द्रव्याश्यक का स्वरूप इस प्रकार है-सुनो(जे इमे चरगचीरिगचम्मखंडि भिक्खोंडपंडुरंगगोयमगोपतियगिहिधम्म
તદ્વયતિરિકત દ્રવ્યાવશ્યકને જે કુખાવચનિક દ્રવ્યાવશ્યક નામને બીજો ભેદ છે तनु वे सूत्रा२ वन रे छे--- “से किं त कुप्पास्यणियं" त्याह
शा-(से) शिष्य शु३ने मेयो प्रश्न पूछे छे ३ ९न् ! (तं) पूर्व Hird (पूर्व प्रस्तुत विषय) (कुप्पावयणियं दवावस्सय वि) प्रापयनि द्र०याવશ્યકનું સ્વરૂપ કેવું છે?
उत्तर-(कुप्पावयणिय दळावस्सय) प्रापयनि: द्रव्यापश्यनु २१३५ मा २४ छ-(जे इमे चरगचीरिगचम्मखंडिभिक्खोंडपंडुरंगगोयमगोव्वतिगि