________________
अनुयोगचन्द्रिका टीका-वृ. १६ नोआगमतो द्रन्यावश्यकनिरूपणम् ११७ वश्यकं त्रिविधं प्रज्ञप्तम्, तद्यथा-ज्ञायकशरीरद्रव्यावश्यकम्, भव्यशरीरद्रव्यावश्यम्, ज्ञायाशरीरभव्यशरीरव्यतिरिक्तं द्रव्याश्यकम् ॥सू० १६॥
टीका-'से किं तं' इत्यादि-- ___ अथ किं तद् नो आगमतो द्रव्यावश्यकम ? इति शिष्यप्रश्नः। उत्तरयति'नोआगमओ दवावस्मयं तिविहं षष्णत्तं' इत्यादि । नो आगमतो द्रव्यावश्यक त्रिविध प्रजप्तम् । अत्र नो शब्दः सर्वथा प्रतिषेधे देशतः प्रतिषेधेऽपि च वर्तते। तथा च सर्वथा आगमाभावमाश्रित्य द्रःयावर कं, तथा देशतः आगमाभावमाश्रित्य द्रव्याश्यकं च नोआगमतो द्रव्यावश्यकमिति। तत् त्रिविधं प्रज्ञप्तं-तीर्थ करैः प्ररूपितमि यर्थः। (१) ज्ञायकशरीरद्रव्यावश्यकं, (२) भव्यशरीरद्रव्यावश्यकम्.(३) ज्ञायकशरीरभःयशरीरव्यतिरिक्त द्रव्यावश्यकंचेति । तत्र-ज्ञानवानिति ज्ञायकः, शीय ते को आश्रित कर के द्रव्यावश्यक का क्या स्वरूप है ? उत्तर-(नोआगमओ दव्वावस्सयं तिविहं पप्णत्तं)नोआगम की अपेक्षा करके द्रव्यावश्या तीन प्रकार का प्रज्ञप्त हुआ है। (तंजहा) उसके वे तीन प्रकार ये हैं-जाणयसरीरदव्वावरसयं, भवियसरीरदव्यावासय, जाणयसरीरभवियसरीरवइरितं दव्यावासयं) (१)ज्ञायक शरीर द्रव्यावश्य : (२)भया शरीरइव्यावश्य:, और ज्ञायक शरीरभ शरीरव्यतिरिक्त द्रव्यावश्यक । नो शद सर्वथा प्रतिषेध में और किञ्चित् प्रतिषेध में भी आता है। नो आगम व्यावश्यक में नो श द इन्हीं दोनों अर्थों में व्यवहृत हुआ है। इस तरह आगम के सर्वथा अभाव को और आगम के एकदेश अभाव को लेकर व्यावश्यक वनता है । यह नो आगम द्रव्यावश्यक ज्ञायक शरीर आदि के भेद से ३ प्रकार का है। जो आगमशास्त्र को जान चुग है ऐसे ज्ञाय का निर्जीव शरीर नोआगम
Gत्त२-(नोआगमओ दयाबस्सय तिविहं पण त) न। मनी अपेक्षाद्र०यावश्यना त्रए प्रा२ । छे. (तंजहा) ते ३ प्राशनीय प्रमाणे सभा
(जाणयसरीरदव्यावस्सयं, भवियसरीरदब्वावरसयं, जाणयसरीरभरियसरीवइरित्तं दकाररसय) (१) ज्ञाय शरी२ द्र०यावश्य५. (२) १०यशरीर द्र०या વશ્યક અને જ્ઞાયકશરીર ભવ્ય શરીર વ્યતિરિકત દ્રવ્યાવશ્યક.
ટીકાર્થ–“ન” શબ્દ સર્વથા નિષેધ અથવા અંશત: નિષેધના અર્થમાં વપરાય છે. "નોઆગમ દ્રવ્યાવશ્યકમાં” જે નો” શબ્દ આવ્યું છે તે ઉપર્યુકત બને અર્થમાં વપરાય છે. આ રીતે આગમના સર્વથા અભાવને અને આગમના એક દેશતઃ અભાવને લઈને દ્રવ્યાવશ્યક બને છે. આ આગમદ્રવ્યાવશ્યક જ્ઞાયક શરીર આદિના ભેદથી ત્રણ પ્રકારને કહ્યો છે. જે આગમનું જાણી ચુકયે છે એવા શાયકનું નિજીવ શરીર ને આગમદ્રવ્યવાશ્યક છે. આગામી કાળમાં જે જીવ વિવક્ષિત