________________ इति वृत्तार्थो व्याख्यातः। राज्ञोक्तम्-‘कुत्र यूयं निवसत?' सूरिणोक्तम्'महाराज! विरोधिरुद्धत्वात् कथं स्थानम् ?' राज्ञोक्तम्-'अहो अमात्य! अस्ति करडिहट्टिकामध्ये बृहत्तरमपुत्रगृहम्, तद्दापयितव्यमेषाम्।' तत्क्षणादेव लब्धम्। भूयोऽपि पृच्छति महाराजः :- ‘भोजनं केन विधिना भवताम् ?' अत्रान्तरे पुरोहितः- 'देव किमेषां महात्मनां वयं ब्रूमहे। ‘लभ्यते लभ्यते साधु साधु वै यन्न लभ्यते। अलब्धे तपसो वृद्धिलब्धे देहस्य धारणम्।' अतः कदाचिदर्दोदरपरिपूर्तिः कदाचिदुपवसनमेतेषाम्। राजा सानंदं सविषादं च - ‘यूयं कति साधवः स्थ?' पुरोहितः-देव! सर्वेऽप्यमी अष्टादश।' राजा‘एकहस्तिपिण्डेन सर्वेऽपि तृप्ता भविष्यन्ति।' ततो भणितं जिनेश्वरसूरिणा'महाराज ! राजपिण्डों न कल्पते मुनीनामिति पूर्वमेव सिद्धान्तपठनपूर्वकं प्रतिपादितं युष्माकं पुरतः।' ततोऽहो! निःस्पृहत्वममीषां मुनीनामित्युत्पन्ना प्रीतिः। ततो तेन राज्ञा प्रत्यपादि-‘तर्हि मदीयमानुषेऽग्रतः स्थिते सुलभा भिक्षा भविष्यति।' ___किं बहुना ?-इत्थं वादं कृत्वा विपक्षान् निर्जित्य, राजामात्यश्रेष्ठिसार्थवाहप्रभृतिपुरप्रधानपुरुषैः सह भट्टघट्टेषु वसतिमार्गप्रकाशनयशःपताकायमानकाव्यबन्धान् दुर्जनजनकर्णशूलान् साटोपं पठत्सु सत्सु, प्रविष्टा वसतौ भगवन्तः श्रीजिनेश्वरसूरयः। एवं गूर्जरत्रादेशे श्रीजिनेश्वरसूरिणा प्रथमं चक्रे चक्रमूर्द्धसु पादमारोप्य वसतिस्थापनेति। कथाकोष प्रकरण की प्रस्तावना में दिये गये जिनेश्वरसरिजी संबंधित समति गणिजी की बृहत्वृत्ति के इस पाठ में प्रविष्टा वसतौ भगवन्तः श्री जिनेश्वरसूरयः' ऐसा ही पाठ है, ‘प्राप्त खरतरबिरुदभगवन्तः श्री जिनेश्वरसूरयः ऐसा पाठ नहीं है। पाटण से प्राप्त गणधरसार्द्धशतक की बृहद्वृत्ति की हस्तप्रत में भी प्राप्त खरतर बिरुद भगवन्तः जिनेश्वरसूरयः' ऐसा पाठ नहीं है। देखियेः शिमहाराज रणनितिनयमत्रा समाप्यातिषानृपतिकदलालाकार वति क्षाः फस्तरमहामगा साव। मासापरावललचमारिति नम्बद्धमुना मगतराधिका दातिवन्नाव्यिाख्याता रातोक्रानिक्मतन्नरिणा। प२५ महाराजविरामिघचाकधम्चात राज्ञोकादानमात्य अस्तिकरमिहहिकामापनस्मता ययितव्यामधानणादवलम्ब शायापिष्ट तिमाहाराजातातनाकनविधितानवतासत्रांताराराहितादा कामधामहात्मनाघयमाहलस्यात्तलसातसाधुना विपनालन्यातलाञ्चन्तयामावहिलश्चिादहस्थधारी मामाकदाविहाददिरपरिमार्मिकदाविदाच्या वस्त्रामातधा राजामारदसर्विधावपयकतिमा धवा सलाहितः हिवनापामाअष्टादश राज 1 एकदलिम्तिमार्वपितरनविपति मानmil निलितानिनम्वरमरिणा महाराजधिरामानकल्यात सु नानामिावरचीमवसिात्तपतपर्वकंपतिपारि जसमाकपरमाताहानिसहश्चमनावामिनाथमि त्यत्राजातराशापत्यपादिमहिमहायमानुष यस्लिलतानिज्ञानविष्यति किंबजातनवादनाविपक्षानिजित्य राजामन्पायलिसाधवानतिर वनसघासहनवाहचवमतिमाप्रिकाशानयानयाशायनाकायमान कायावानजनकमिजात माटापपनसमुपविक्षमतासगवतः मानिनवरा पारिश्रादिशाजिनेवरभूरियाप्रमताकill किमुपादमारोष्णवमानस्जयाननिहितायदिनविपाक्षरचितिजावताबशिरकमयायनितमसपाले / इतिहास के आइने में - नवाङ्गी टीकाकार अभयदेवसूरिजी का गच्छ /103 )