________________ चरित्रं PROCE5C सत्यभामा समागत्य तच्चित्रपटं तस्मै दर्शयामास, तच्चित्रं दृष्ट्वा मदनबाणविद्धस्य कृष्णस्य मनसि तस्यामनुरागोऽ हैं| M मृत्. यतः-तावन्महत्वं पांडित्यं / कुलीनत्वं विवेकिता // यावज्ज्वष्यति नांगेषु / हत पंचेषुपावकः // 3 // शंभुस्वयंमुहरयो हरिणेक्षणानां / येनानियंत सततं गृहकर्मदासाः // वाचामयोचरचरित्रपवित्रिताय / / तस्मै नमो वलवते कुसुमायुधाय // 2 // मत्तेमकुंमदलने भुवि संति शूगः / केचित्प्रचंडमृगराजवधेऽपि दक्षाः। किंतु ब्रवीमि बलिनां पुरतः प्रसह्य / कंदर्पदपैदलने विरला मनुष्याःतावदेव कृतिना मपि / स्फुरत्येष निर्मलविवेकदीपकः // यावदन न कुरंगचक्षुषा / ताड्यते चटुललोचनांचलैः // एवं तचित्रपट विलोक्य कामविह्वलः कृष्णों नारदंप्रति जगौ, भो नारदर्षे ! कस्याः स्त्रियः स्वरूपमत्र चित्रपट्टै चित्रितमस्ति ? तदा नारदोऽवदत्, भो कृष्ण! इदं कुडिनपुरस्वामिनो रुक्मिनृपस्य लक्ष्याः स्वसू / / रूक्मिण्याः स्वरूपं चित्रितमस्ति, सा चायापि कुमारी वर्तते. तत्रान्यदां गतोऽहं तस्याः पुरस्तात्तत्र शु. Mणामत्रर्णय, तेन च सा त्वांप्रति भृशमनुरागवती जातास्ति, ततश्च तया त्वामेव परिणेतुं निश्चयः कृतो . स्ति; अथ तत्र त्वं दूतं संप्रेष्य रुक्मिभूपात मार्गयस्व ? इत्युक्त्वा नारदस्ततो निसृत्यान्यत्र जगाम. Gunratnasur MS. Jun Gun Aaradt Rel