________________ सत्यभामा / त्यभामा दर्पणमध्ये निजमुखं विलोकयंती स्थितासीत्. तत्रागतं नारदर्षि विलोक्यापि तं विरतिरहितं / चरित्रं है मन्यमाना सत्यभामा नमस्कारेणापि तस्यादरं नाकरोत्, एवं स्वकीयावज्ञां विज्ञाय मनसि कुद्धो नारदो // 2 // // 2 // व्यचिंतयत, अहो ! देवाधीश्वरस्य पट्टदेव्योऽपि कदापि मदीयावज्ञां न कुर्वति, परमियं सत्यभामा कृष्ण स्य पट्टराज्ञीत्वेनाभिमानपर्वतारूढास्ति, यतः-अहंकारें सति प्रौढे / वदत्येवं गुणाक्ली / अहं कारे पतिष्यामि / समायाना त्वदंतिकं // 1 // इति चिंतयन् स नारदर्षिः क्रोधेन तां सत्यभामां गर्विष्टां मन्यमानः सपत्नीदुःखे ह्येनों पातयामीति धिया द्रुतं ततो निःसृत्य गगनमार्गेण कुंडिनामिधं पुरं ययो. तत्र कुंडि-15 नपुरे रुक्मिनामा राज्यं करोतिस्म.स नारदोऽपि तस्य राजप्तभायां प्राप्तः. तदा रुक्मिनृपेण समुत्थाय भूरिसन्मानपूर्वकं स सत्कृतः: क्षणं तत्र स्थित्वा स तस्यांतःपुरे जगमः तत्र रुक्मिनुप स्वस्रा कुमारिकया रुक्मिण्यापि बहाददेण स पूजितः, तदा संतुष्टोऽसौ नारदस्तस्याः पुरः श्रीकृष्णस्य सद्गुणान् वर्णयामा| स. एवं कृष्णगुणान् श्रुत्वा सा रुक्मिणी कुमारिका कृष्णप्रत्यनुगग धारयंती तमेव परिणेतुं निश्चयमक . ततों रुक्मिण्या सत्कृतस्तस्या रूपं चित्रपट्टे समालिख्य नारदस्ततो निःसृत्य द्वारावत्यां कृष्णपाश्च P. P unratnasur MS Jun Gun Aaradhak