________________ सत्यभामा | कोडे लुठत्यंजसा / यः श्रद्धाभरभाजनं जिनपतेःपूजां विधत्ते जनः // 1 // रत्नानामिव रोहणक्षितिधरः मूल चरित्र ख तारकाणामिव / स्वर्गः कल्पमहीरुहामिव सरः पंकेरुहाणामिक पाथोधिः पयसामिवेंदुमहसां स्थान | 11 // II गुणानामय-मित्यालोच्य विरच्यतां भगवतः श्रीसंघपूजाविधिः // 2 // सर्वज्ञो हृदि वाचि तद्गुणगणः कायेन देशवतं / धर्मे तत्परता परः परिणतो बोधो बुधलाध्यता // त्रीतिः साधुषु बंधुता बुधजने जैने | रतिः शासने / यस्यैवं भवभेदको गुणगणः स श्राबकः पुण्यभाक्॥ 3 // कृत्वाहत्पदपूजनं यतिजनं न-11 8 वा विदित्वागमं / हित्वा संगमधर्मकर्मठधियां पात्रेषु दत्वा धनं // गत्वा पद्धतिमुत्तमकमजुषां जिवाहै तारिख / स्मृत्वा पंचनमस्कियां कुरु करकोंडस्थमिष्टं सुग्वं // 4 // इत्यादिधर्मोपदेशश्रवणानंतरं श्री / कृष्णः प्रभुं प्रणम्य पप्रच्छ, हे स्वामिन् ! ममता अग्रमहिष्यः सत्यो वा न ? भगवानाह भो कृष्ण ! - वा अपि तवैता अग्रमहिष्यः सत्यः संति. तद्विषयै मनागपि क्या संशयों न विधेयः. ततः कृष्णेन पुनः 2 पृष्टं, है भगवन् ! वर्षमध्ये का तिथिः सर्वोत्कृष्टा वर्तते ? प्रभुराह, हे कृष्ण! मार्गशीर्षस्य शुकादशी तिथिः सर्वोत्कृष्टा वर्तते, यतस्तस्यां तिथौ पंचसु भरनेषु, पंचसु चैरवतेषु तीर्थकराणा पंच पंच कल्याण PUASARKARIGLICERISAU PE Gurrainasur M.S. Jun Gun Aaradhe