________________ सत्यभामा लिता, ततोऽतःपरं सैव ते पट्टराइयस्तु. इत्युक्त्वा क्रुधा मुखं मोटयंती सत्यभामा ततो निःसृत्य निजा- मूल चरित्रं वासे जगाम. एवं तां रुक्मिणीमेव पट्टराज्ञी विधाय श्रीकृष्णःसुखेन राज्यं करोतिस्म. एवं च तस्य श्री-Ame // 10 // . कृष्णवासुदेवस्य पद्मावती गौरी गांधारी लक्ष्मणा सुसीमा जंबूवती सत्यभामा रुक्मिणीत्यभिधाना अष्टौ / पट्टराइयोऽभवन्, अथैकदा श्रीसमुद्रविजयांगजो नेमिकुमारोराज्यादि तृणवत्त्यक्त्वा, वर्ष यावञ्च दानं द-15 त्वा गिरिनारगिरिं गत्वा संयम जग्राह. क्रमेण स केवलज्ञानं प्रपेदे. स श्रीनेमेजिनो भव्यजीवान् प्र-18 | तिबोधयन्नन्यदा द्वारिकाया नगर्या बहिरुयाने समवासार्षीत्. देवैश्च समवसरणं विहितं. तदोयानपालेन तुणं गत्वा श्रीकृष्णाय निवेदितं, हे स्वामिन् ! नगर्या बहिरुयाने श्रीनेमिप्रभुः समवस्मृतोऽस्ति, देवेश्च / समवसरणं कृतमस्ति. तत् श्रुत्वा हृष्टः कृष्णस्तस्मै उद्यानपालाय पारितोषिकं दत्वा समुद्रविजयवसुदे| वादिपरिवारयुतः प्रभोदनार्थ नगर्या बहिरुयाने जगाम. तत्र च प्रभुत्रिप्रदक्षिणीकृत्य तन्मुखाद्धर्मोपदेशं श्रोतुमुचितस्थाने स समुपविष्टः, प्रभुणापि धर्मोपदेशो दत्तः, यथा-स्वर्गस्तस्य गृहांगणे सहचरी साम्राज्यलक्ष्मीः शुभा / सौभाग्यद्विगुणावलिविलसति स्वेरं वपुर्वेश्मनि // संसारः सुतरः शिवं करतल PPPMSuntatnasuri M.S. Jun Gun Aaradha