________________ पुण्यादय चरित्र सान्वय भाषान्सर 54 अन्वया-ततः शौर्यलक्ष्मीनटीनाट्य आरंभसंभ्रमभृत् तालवत् तुमुलोत्तालं तत् बलद्वयं अमिलत्. // 130 // अर्थः-पछी शूरवीरपणानी शोभारूपी नटीना नाटकना मारंभना भ्रमवाळु, तथा वागता तालनी पेठे कोलाहलवाळू एवं ते बने सैन्य (त्या) एक; मळयुं // 130 // विपक्षासिमहाराणां हाराणामिव पातिनाम् / सज्जीचक्रुः शरीराणि वीरश्रीलम्पटा भटाः॥१३१ // अन्वयः---वीरश्रीलंपटाः भटाः हाराणां इव पातिनां विपक्षासिमहाराणां शरीराणि सज्जीचक्रुः // 131 // अर्थः-शौर्यलक्ष्मीनी चाहनावाळा सुभटो माळाओनी पेठे पडनारा शत्रुओनी तलवारोना प्रहारो (झीलवामाटे ) पोताना शरीरो तैयार करवा लाग्या. // 131 / / गायत्कोदण्डदण्डज्यो नदद्विरदमर्दलः / नृत्यद्वीरकबन्धोऽयं बन्धुरोऽभूदणक्षणः // 132 // * अन्वयः-गायस्कोदंडदंडज्यः, नदद्विरदमर्दलः, नृत्यबीरकबंधः अयं बंधुरः रणक्षणः अभूत्. // 132 //