________________ 091891999999999999990 पुण्याढय चरित्रं 199 सान्धय भाषान्तर 1990 अन्वयः-अहर्निशं निराहारविहारः, क्षुधाक्षामोदरः श्रांतः सः सप्तभिः दिनैः किंचित् कांतारं आप. // 241 // अर्थः-रातदहाडो भोजनविना चालतो, तथा क्षुधाथी खाली उदरवाळो ते थाकेलो श्रीदत्त सात दिवसे कोइक वनमा आयो. अज्ञातद्रुमनामापि संकोचनतरोः फलान् / आस्वाद्य क्वापि सुष्वाप च्छायायां स पटीवृतः॥२४२॥ अन्वयः-अज्ञात द्रुमनामा अपि संकोचनतरोः फलान् आस्वाध स: पटीवृतः अपि छायायां सुष्वाप. // 242 // अर्थः-वृक्षन नाम जाण्याविनाज संकोचननामना वृक्षनां फलो खाइने ते श्रीदत्त शरीरपर वस्त्र ओढीने क्योक छायामां सूइ रह्यो. तवृक्षफलमाहात्म्यात्सद्यः संकुचितांगकः। द्विपेनानेन स भवान्भुवनाधिपतिः कृतः // 243 // अन्वयः-तवृक्षफलमाहात्म्यात् सद्यः संकुचितांगकः सः भवान् अनेन द्विपेन भुवनाधिपतिः कृतः // 243 // अर्थ:-ते वृक्षना फलना स्वभावथी तुरतज संकोचाइ गयेला शरीरवाळा एवा आ तने आ हाथीए राजा बनान्यो. // 243 // यदगोत्रगर्वतः साधोः पुरोऽल्पमपि चिन्तितम् / तदुत्पन्नोऽसि पुण्याढ्य किंचिन्नीचकुले कल // 244 // 3X3X3X330BBIGBl.exe PP.AC.Gunratnasun M.S. Jun Gun Aaradhak Trust