________________ जोन स्तातं / करकंफुर्व्यजिझपत् // हे हे तात तितिक्षखा-पराध्यं निर्मितं मया // 5 // क- / / दाचिदपराध्यति / कुपुत्रीभूय पुत्रकाः // कृतेष्वप्यपराधेषु / तातस्तातः स एव हि // ए६ // सुते कृतापराधेऽपि / तातःप्रीत श्वांबुधेः // दोषाकरः स्पृशन् पादै-रप्युद्धासकरः शशी॥ // ए७ // पिताह सहसाश्लिष्यन् / स्नेहसंश्लिष्टया गिरा // अयं तवापराधोऽपि / नंदनानंदनो मम // ए // श्त्युदीर्य महावीर्यं / चुचुंब निजमंगजं // गजमारुह्य राजेंडः। खांकमारोपयत्सुतं // एए // नाना मंगलगीतगाननिवहैः संतोष्यमानश्रुतिः / प्रेक्ष्यप्रेक्षणकक्षणेक्षणचरञ्चक्षुईयव्यापृथिः // उत्संगोपरि संस्थितांगजवपुः प्रेम्णा कराच्यां स्पृशन् / पौरोनिततोरणां नरपतिश्चंपापुरीं प्राविशत् // 7 // // आगत्य सिंहासनसंस्थितस्य / चिंतेति चित्तं समजून्नृपस्य // स्वजावतो जर्जरमस्थिरं य-ग्रंस्तं पुनस्तजरया वपुर्मे // 1 // शरीरशोजा सुमनोवनोपमं / गतं समस्तं मम यौवनं वयः // कृतः कृतार्थो न हि मानवो नवो। हा हाद्य यावत्स मुधैव हारितः // 5 // उझरस्कंधरा एते / राज्यलारधुरंधराः॥ करकंकुस. माः पुत्रा / ममाजूवन्ननेकशः // 3 // तस्मात्सद्गुरुसंयोगः / सांप्रतं जायते यदि // इदं राज्यं PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust