________________ - महालाग / तुष्टोऽहं तव सत्त्वतः॥ य एवं पतितोऽय्याप-त्समुझे स्थिरमानसः // 5 // अ- || धीराणां च धीराणां / भेद आपदि वेद्यते // स्थूलाश्मनां च तूलानां / प्रचंडे पवने यथा // “चरित्र // ॥जो देव दिन्न तस्मात्त्वं / वरं कंचिरं वृणु // तेनोक्तं नास्ति मे किंचि --प्रार्थनीयं सुरोत्तम // 1 // जिनधर्मो मयावापि / दर्शनं च तवोत्तमें // अप्राप्त विद्यते किंचि-त्वपांते यदर्थ्यते // 2 // श्राख्यत्सुस्थितयदोऽथ / सत्त्ववंतो नवादृशाः // उत्तमाः प्रार्थनां कतु / विदंति न कदाचन // 3 // यतः- दौर्गत्येन समीरिता हृदयतः कंवं समालंबते / कंगकृष्टशतैः कथं कथमपि प्राप्नोति जिह्वांतरं // लजाकीलककीलितेव सुदृढं तस्मान्न निर्यात्यहो / वाणी प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च // // दामिम्याः फलमेतद् / गृहाणानुगृहाण जोः // यास्यत्येत्प्रजावेण / योजनानि शतं जवान् // 5 // तत्र वेविद्यते यदो / मामकीनो मनोरमः // त्वन्मनाश्चंतितं सर्व / स दास्यति न संशयः // 6 // ततस्तस्मै फलं दत्वा / स्वस्थानं सुस्थितोऽगमत् // संप्राप्तो देवदिन्नोऽपि / तत्कणं यक्षमंदिरे // // 7 // तछादेशे प्रविशन्नेकामालोकतेस्म सः॥ युवतीमर्धजरती का / नवंतीति च सो P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust