________________ नि मेरोरिव नंदनाद्या न्यानंदनार्थ जुवमागतानि // एए // त्रयोपमानेन वनं चतुर्थ / ना. || व्येव जव्यं न हि संशयोऽत्र // चतुषु पादेष्वपि रुविकायाः / संजायतें किं विषमोऽपिकोऽपिः॥ 6 // // एकेन सिक्थेन विलोकितेन / स्थाख्याः स्वरूपं सकलं विदंति // निषेधयामाप्त तथापि कस्मा-छने वतुर्षे गमनं प्रिया सा // 61 // मन्यावहे किंचिदतीववयं / वेवियते तहिपिनं हि तूयं // तत्कौतुकं तत्र विलोकयावः / प्रायो निषिझे बहुला दिदृक्षा // 6 // सहोदसै ताविति मंत्रयित्वा / प्रचेलतुर्दविणदिखनाय // तदेव गंधो दुरजिः समागा-दाणेंद्रियामोटनहेतुभूतः // 63 // क्वचिकपालं क्वचिदस्थिजालं / क्वचित्कराला नररुममाला // क्वचित्प्रवालं कलिलप्रणालं / कंकालवेत्तालकुलं क्वचिच्च // 64 // क्वचिठ्ठगालेः कुधया कराबः / काकैश्च कोलाहलतो मिलनिः॥ आखाद्यमानानि कलेवराणि / निरैकिंषातां विपि. ने बतौः॥६५॥ युग्मं // किंचिदिली तो चकिती च किंचित् / किंचिंचवंत कातो वनां. तः॥ जीवंतमेकं नरमैतिषातां / विषाद्रितं खादितपादजंघ-॥६६॥ दृष्ट्वा तदा सन्मुखमा - P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust