________________ प्रत्येक देशमेकं मे / शृणुं रोषं च मा कृथाः // नर्तृत्वेन प्रपद्यस्व / विद्याजृन्मणिकुंमलं ॥ए // || मुग्धेऽमृतयशा यस्मा-त्केनाप्यपहृतः श्रुतः // एतन्न ज्ञायते सोऽथ / जीवन्नस्ति मृतोऽथवा चरित्रं // 9 // तेन तां परिणीता नो / किमर्थ कुरुषे ततः॥ दृशं निश्चयं तस्मि-नकस्माधिस्मयप्रदं ए॥ तस्मिंस्त्वदाग्रहं दृष्ट्वा / मणिकुंमलभूजुजा ॥अथामृतयशा जीव-न्नपि रोषाद्धनिष्यते ॥ए३॥ आकाशचारिणामग्रे / भूचराणां कियद्दलं ॥ता_स्याग्रेजुजंगस्य / बलं चलति कीदृशं nए विद्याधरं सकलभूधरराजिमुख्यं / मुक्त्वा सुरेंजसदृशं मणिकुंमलाख्यं // नूगोचरं तमपरं नरमर्थयंती। ही लङासेऽपि न कथं विदुषि ब्रुवे त्वं // 5 // ततः शुकी प्रत्यवादी-न्मा निंद मम वहनं // तन्निंदाकर्णनान्मा मां / कुरुष्व प्रत्यवायिनी // 6 // विद्याधरधराधीशा। भूचरा | अपि भूधराः॥ चक्रिणोऽमृतयशसः / सेविष्यंते पदांबुजं // ए // शक्रोऽपि चक्रिणं तं नो / विनाशयितुमीश्वरः // वराकः खेचरः कोऽयं / कारुवबलकारकः // 7 // तस्य तेजस्विनोऽग्रे चे-त्पतेत्तर्हि स हन्यते // नूमिस्थोऽपि दहेदग्निः / शलजान् खेचरानपि // एy // किं बहुक्तेन वा सोऽस्तु / सुगुणो निर्गुणोऽथवा // अस्मिन् मम जवे जावी / जर्ताऽमृतयशा हि PP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust