________________ टिप्पण 183 3 : 1. धणकज्जे-मांडागारे। 2. वल्लूरियाए-मांसपेश्या, शुष्कमांसेन / हो सुहय-हे सुभग / बंधणं-रक्षा / 3. विहुरायरू-सदुःखस्य आदरः कृतः / वसणे लग्गण-साह्यं दत्तं सत् / 4. भाविज्जइ-रुचिः क्रियते / 5. घिप्पा-गृह्यते / णिहिप्पइ-स्थाप्यते / 8. अद्धक्खु-अध्यक्षः अधिकारी। 9. कम्मसुद्धि-कार्यपरीक्षा। पहिहि-हेरूकः / 11. सत्तिहिं-साहसः सह / विवरणुविचरणं पर्यटनं / हिययत्तणु-हितत्वम् / 12. चारित्तणु-पर्यटनं, गमनम् / अयालिं'- अकाले गमनम् / / 13. निसीह-नृसिंह, नृपसिंघ। 14. मउ-मद। जिणसु-जयत्वं / 17. धणदूसणुनटविटादो कुस्थाने व्ययः धनदूषणमुच्यते / मयरद्धय-हे कामदेव / विच्छोयहिविनाशय / . 4: 1. वियलिउ-निर्गतं शास्त्रं शृण्वन् / 2. संतु-विद्वान् / 4. सच्छु-अकलुषः / पवरप्रचुर / जुत्तायारिउ-युक्ताचारः। 5. दूरानोइ-दूरालोकः। दीहरसुत्तउ-दीर्घसूत्री। 6. सोमुअक्रूरः / अजिम-अकुटिल। थूललक्खु-स्थूललक्ष्यः बहुप्रदः / 8. पाणिपवहिं-करप्रकोष्ठः / सोहइ-शोभते / 11. सियणहयलु-नखमूले श्वेतः / 12. मडहुल्लउ-ह्रस्वो लघुः / 13. सोत्तुकर्ण / 15 हुल्लउ-पुष्प / मउ-मृदु / णिय-निज, स्वकीय / 5:1. राइ उ-राजि, श्रेणी। 4. पायउ-प्रकट / 5. विच्छुलियहिं-स्नाताभिः / सहियसहिय-सखीसहिता। विहिं-द्वाभ्याम् / दिल्लि दिलियहिं-बालिकाम्यां सहिता चेटिकाम्याम् / 10. रूंद-परिपूर्ण / 11. तुह धीयहे-तव पुत्र्याः / 12. सुन्दरि-वेश्या। इंदिदिरि-भ्रमरो / सीसमस्तक / 14. वइयरु-प्रघट्टकः / 14. पञ्चारिउ-भणितः / 15. जाणयसहहिं-ज्ञायकजनसमूहेन / समीरिउ कथितः। 6:4. सर-स्वर / सरजाइभेय-पद्मजाताया अष्टदश महापुराण टिप्पण व्याख्याता / आलावणि-वीणा / 8. णियाउं-निजहम्यं नीते ते द्वे। रंगावलि-चतुष्क / 9. पवुड्डिधुउ-प्रवद्धितो धूम्रः / धुउ-ध्रुवं निश्चयेन वा। सासहो-श्वासस्य प्रवृद्धिरेव जलसेचनम् / 10. हारू-मुक्तामाला। कमलबंधु व-सूर्यवत् / 11. सिहिसिह-अग्निज्वाला / चित्तजलद-जला वस्त्रम् / 12. वाउ णं लग्गउप्रज्वलन्त्याः जलार्द्रायाः वायुरिव / मग्गइ-पृष्ठे। 13. सरू-शब्दः / सरू-बाणः / 13. साहारउआम्रः / जीयासा'-जीवितव्याशापहारकः / 15. अहंगउ-यथावत् / 7: 1. अन्वो-हे मातः / सवण्ण-सवर्ण, पालियुक्त भोजने पत्रं सर्वान-भोजनं यस्याम् / 3. कलहंस-नूपुर, क्रमेषु कलहंसानां नूपुराणां घोषो यस्याः / 4. रायावलि-राजश्रेणि, रागश्रेणि। 5. परए-प्रभाते / 11. मं भीसहि-कन्ययोर्भयं मा कुरु / 12. तरूण-हे पुत्र / रिच्छच्छीहिं-सौम्यनेत्रः / 8:2. रइपीईउ-रतिप्रीत्यो द्वे। मणसियकरे-मनसिज-हस्ते / 3. घरिणिए-स्त्रिया / सरे-तडागे। पइठ्ठ-प्रविष्टः / करिव-गज इव / 4. पणइणि परिमिएण-स्त्रीप्रमाणेन, अतिकुडुम्बेन / परिवृतेन वा।। 5. गयनिवसण-रहितवस्त्रा। अधुम्मिलु-बर्दोद्घाटितम् / 7. लक्खइ-अवलोकयति / 8. काहेवि-कस्याः अपि / 9. नह-नख / 10. पाणियं-पानीयत्वचा इव / 11. दुक्कत्तिहिं-आगच्छन्तीभिः / जलजंताई-जलयंत्राणि / 13. आवज्जिउ-सम्मानितः। 16. सुयं-सुत, पुत्रसमीपे / विहाविय-विभाविता, द्रष्टा / आवंति-वृजंती। 17. मंच-पल्यंक / . 9 : 1. सहसत्ति-शीघेण / वीर-नागकुमारः / 2 °तीराउ-तटात् / 5. निवइहे-नृपतेः / तित्ति-तृप्ति / 7. अहम्मारोहणु-कदाचित्, श्रीधरात् अस्य मरणं भवति तदा मम अधर्मो भवति, पापस्य चरणम् / 9. सोत्तहो-कर्णस्य श्रीधरस्य। मइ-मति। सायत्तहो-सपत्नीपुत्रस्य श्रीधरस्य / 10. अवहेरिउ-विचारितं / वियरउ-विचरतु / 14. चडु-आरोहणं कुरु / 15. कच्छरिच्छ-नक्षत्रमाला / गलगिज्जा-घुग्घुरावलि / 16. तणउ-संबंधि। . 10: 1. मयमहो-मथकः / 2: निवित्ति करइ-नियमः कृतः निजपतिभोगस्य / 4. णहवणुनखवणः / 5. अंसें-भुजशिखरेण / 6. कामाउरहि-कामातुरैः। 7. णासउ-नश्यतु, गच्छतु / दइय-हे दयित / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust