________________ 182 णायकुमारचरिउ गतिर्गमनं भवति तस्य दर्शकस्य / भत्था-भस्त्रा चर्ममयीवत् मृत एव श्वासं करोति / 9. रिसिवयणपिहिताश्रवस्य वचन / 10. ताए-पित्रा। 11. णउ डसियाहरउ-दष्टाधरो न / 12. वयणुवदनं, मुखं / 11 : 1. थुड-जयंघर-राज्ञा स्तुतः। 2. अहिणाणो-अभिज्ञानं / 3. समुन्मासियत्थोकथितार्थः / 5. विदोसो-अष्टादशदोषरहितः / असोयंद-प्रशोकेन्द्र सष्ठ आसीना पक्षिणः आयामया देवाः तेषां घोषो। 7. आरूढ-चढित। 8. पोमावली-मकरन्देन रम्या, भ्रमर-शब्द / 9. फणोणनागक्रीडा। रसासार-रसस्य जलस्य आसारः समूहः / 10. पिहू-पृथु / मालत्त-आलप्त / 11. चडुयं-चटुलं, चाटुकारं / मउ-मृदु / विरइज्जइ-चटुलं मृदु विरच्यते / 12. मिसु-पद्मिनीकंद / 12 : 1. तुंग-उन्नत / पीन-निष्ठुर / पीवर-स्थूल / 5. सिरमणि-तस्य फणिनः शिरमणी नखरं नखं ददाति मणि-चुटनार्थम् / उड्डियउ-उद्धृतः करः / फणिदइवें-नागदेवेन / 6. फणवयउत्तम-फणा एव दलं पत्रं तस्मिन् / वय-वर / उग्गसियइं-उद्गते उत्पन्ने / 8. रयणए थिय उरत्ने स्थितं प्रतिबिम्बं निजं पश्यति / 10. पाणियलें-पाणितलेन करेण / फुसइ-स्पृशति / 11. णडियउ-कर्मणा प्रेरितः / 13 : 1. विसंतुलिय-विह्वला। 2. कलह-कलभः करिपोतः स्यात्, विंशति-त्रिंशद्वार्षिकः / णियकलह-निजबालवियोगिनी हस्तिनोव / 3. तामरसमुह-हे कमलमुख, कमलवदन / 7. आकुंमत्थल-यत्र जले गजा अपि कुंभस्थलपर्यन्तं वुडन्ति, अगाधजले इत्यर्थः / सुविहि-सुष्ठुविधिवैः कृतः / 8. गमीरु वि-अगाधमपि / 9. देविहे-देवैरादरः कृतः / अंकए-उत्संगे। 10. संजमु--संयमादिलक्षण एव धर्मः / 14 : 1. पयाबंधुरु--प्रजाबंधुरः / सुदिसु--समीचीना दिशा अवस्था यस्य सः / 2. पणउ-- स्नेहः / 3. कब्बुरं-सुवर्णमयानि विचित्राणि वा। 5. अहि-अकई चिंधई-सर्पयुक्तध्वजाः / 6. समंदिरं-फणिना निजमन्दिरं पातालस्वर्ग दशितम् / 7. णाइणिहि-सर्पिण्या। 11. वासरे पवरेउत्तमदिने रसे वा भूमिविवरे / पिउणा-जयंवरेण / 12. णरूं-अर्जुनवत् द्रोणाचार्य-गृहे। 13. महि विवरू-भूछिद्रं / जिणदासहो-नवम-तीर्थंकर-सेवकस्य / , सन्धि -3 1: 3. काळक्खरई-मषोमयाक्षराणि / अतीतानागतकालो वा। ज्योतिःशास्त्रं वा / 5. निःघंटई-औषधिशास्त्रम् / गहगमण-चार-वक्रादिक / 6. गुणियई-अभ्यस्तानि / 7. वज्जाई रवालईशब्दयुक्तानि / 8. विदं-वृंदानि / विज्जइं-विद्याः। 9. सरउययं-स्वरोदयविधानानि / 'सरोदो' इति लोकभाषया। पासाय-प्रासाद / 10. तंतइं-जडीमूली। बूहविरयणइं-चक्रव्यूहादि-भंजनम् / विरचनानि वा / 11. सिप्पइं-शिल्पानि / कुंभकार-सूत्रधारादि-कलाः / 12 संखोहणु-संचालनम् / 13. कामुयविहि-कक्कोकादि, कुक्कोकादि / 14. गंधजुत्ति-अबीरादि / मणिओसहजुत्ति-मणियुक्ति मुहरादि / 16. परवत्थु-प्रवरार्थम् / 2: 3. सत्य-आयुध / 4. सं-सुखं / पंचंगु मंतुसहायं साधनोपायं देशं कोषं बलाबलं / विपत्तेश्च प्रतीकारं पञ्चाङ्ग मन्त्रमाश्रयेत् / / परियड्ढह-प्रवर्द्धते / 5. विइण्णकुसंगवि-दत्तकुसंसर्गाः, प्राप्तप्रसंगोऽपि / 7. नराहिव-नराधिपे। 8. विणइं-विनये सति / 9. अप्पलद्धि-आत्मलब्धिभिः मुनिभिर्वर्ण्यते / 11. अहगारहो-अघकारस्य / अथवा अंगारहो-स अंगारः यो दुष्टान् पुष्णाति, संगारहो-( इत्यपि पाठः)। निउ-नृपः। 14. कुलमइहीणु-कुलहीनः मतिहीनश्च मंत्री न स्थाप्यते / तं असक्कुंतस्मिन्धर्मकरणे यः अशक्तः स अधर्मी न कथ्यते अनुमोदनायुक्तत्वात् / 15. निहालणे-अन्तःपुर-रक्षायाम् / 16 तिक्ख-क्रुद्धाः निर्दया वा / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust