________________ RE Cीमलतुङ्ग मशिकिरवित Sharmलालकित एकोनविंशत्यम्भोधि.कोटाकोटिप्रमाणतः / कालात् परमतीतायां, चतु:संयुतविंशतौ॥४॥ .. जम्बद्धीपस्य भरते.सम्प्रतिस्वामिवारके। उपाम्भोधि तामलिप्ती नगर्या भातरावुभौ // 44 // समुद्रसिंही ज्येष्ठस्तु, निर्मल: पुण्यवानृजः विपर्यस्त: कनिष्ठश्च, बदरीकण्टकाविव ॥४५॥(त्रिभिः कूलकम।) (लोक४३) एकोनविंशत्यम्भोधि - कोटाकोटिप्रमाणत: कालात् परं अतीतायां चतुःसंयुत्तविंशती. (श्लोक-१७) जम्बूद्वीपस्य भरते सम्प्रतिस्वामिवारके उपाम्भोषितामलिसीनगो उभौ भातरी.. (श्लोक-१५) समुद्र - सिंही अभूतां / किन्तु ज्येष्ठः निर्मल: पुण्यवान् ऋणुः अभूत। कनिष्ठ:च विपरीत: अभवत् / एवं तौबदरीकण्टकाविव आस्ताम् // 15 // रनमः (श्लोक-४३) एकोनविंशति * अम्भोधि-सागरकोटाकोटि:प्रमाणं यस्य सः एकोनविंशत्यम्भोधिकोटाकोटिप्रमाण: तस्मात् एकोनविंशत्यम्भोधि कोटाकोटिप्रमाणत: कालात् एकोनविंशतिकोटाकोटिसागरप्रमाणात कालात् परं (पूर्व) अतीतायां चतुर्भि: संयुता विंशति: चतु:संयुतविंशति: तस्यां चतुःसंयुतविंशतौ चतुर्विशतौ // 43 // . (लोक-४४) जम्बूद्वीपस्य भरते क्षेत्रे सम्प्रतिस्वामिन: वारके अम्भोधे: समुन्द्रस्य समीपे उपाम्भोधि समुद्रसमीपे तामलिसी नाम नगरी, तस्यां तामलिप्तीनगर्या उभौ बौ भ्रातरौ॥४॥ (श्लोक-१५) समुद्रश्च सिंहश्च समुद्रसिंहौ समुद्रसिंहनामानौ अभूतामा किन्तु तयोः ज्येष्ठ: समुद्रः निर्गत: मल: बस्मात् सःनिर्मल: निर्मलचरित: पुण्यमस्यास्तीति पुण्यवान, ऋणुः सरल:च आसीता कनिष्ठः सिंहच विपर्यस्त: दुराचारः, पापी, करहवय अभवता एवम् तो उभौ बर्या:कण्टको बदरीकण्टको इव आस्तामा यथा बर्याः कश्चित कण्टक: सरल: कश्चित् च वक्र: भवति। तथा ज्येष्ठ: समुद्रः सरलः, कनिष्ठ: सिंह: च वक्र: अभवत् // 45 //