________________ श्रीमरुतुजरिविरचित शीनामाकराजारारितम् | English:- Then Shri Yugandharacharya narrated the whole event, when he received the narration through his Man Paryav Gyan. Note - Man Paryav Gyan is one of the four gyans, in which one attains the ability to read the mind of any livingbeing. राजन। सुखेषु दुःखेषु, मुख्यं कर्मैव कारणम् / . तच्चार्जितमं त्वया पूर्व यथा मूलात् तथा शृणु // 42 // अन्वय:- हेराणन्। सुखेषु युःखेषु कर्म एव मुख्य कारणमस्ति तत् च त्वया पूर्व यथा अर्जितं तथा भूलात् शृणु // 42 // विवरणम:-राजन। सुखेषुःखेषु च कर्म एव मुख्यं प्रधानं कारणं अस्तिा कर्मानुसारेण एव नरः सुखानिपुःखानि या लभतो .... nai . सच्च सुखदु:खानुवन्धि कर्म त्वया पूर्व पूर्वभवे यथा येन प्रकारेण अर्जितं तथा मूलात् मूलमारभ्य शृणु आकर्णय // 42 // सरलार्थ:- हे.राजन। सुखेषु दुःखेषु च कर्म एव मुख्य कारणं भवति। तत्त्ववा पूर्वभवे यथा उपार्जितं तथा मूलादारभ्य आदितः शृणु।.. ગુજરાતી:- હે રાજન!સુખ અને દુઃખ એ બન્ને પ્રસંગોમાં દરેક પ્રાણી માટે મુખ્ય કારણ કર્મ જ છે, અને તે પૂર્વ ભવમાં જેર્મ કર્યા તે અથથી ઇતિપર્યત સાંભળ.u૪રા . हिन्दी... "हे राजन्। सुख और दुःख दोनों प्रसंगो के मुख्य कारण हर एक प्राणीओं ने किये हुऐ कर्म ही है और तूने पूर्वजन्म में जो, कर्म उपार्जित किये हैं उसका विवरण शुरु से अन्त तक ध्यान से सुना॥४२॥". मराठी:- "हे राजा। सुख आणि दुःख दोन्ही प्रसंगाचे मुख्य कारण म्हणजे प्रत्येक प्राण्याने केलेले कर्म हेच आहे. आता पूर्वजन्मीत जे 'कर्म उपार्जन केले आहे. त्याचा अहवाल सुरुवातीपासून शेवटपर्वत सविस्तर माझ्याकहन ऐक."||४|| English - The ascetic says that the main root couse of us being remorseful or gay is because of our past meritable or demeritable deeds we have committed. He then asks the king to give a ear to the minute description on what he has aquired from his past deeds. MEREST P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trust