________________ श्रीमेकतुङ्गभूतिवियित श्रीनामाकराजाच्छारितम् English :- At this the king asked the tradesman, "Who are you? From where do you come? and where are you going now?". At this the tradesman replied the king, "O, Dear King I listen my boigraphy fully." श्रेष्ठी धनाढ्यनामाऽहं श्रीवसन्तपुरे वसन्॥ श्री शत्रुअययात्रार्थ चलितोऽत्र समागमम् // 13 // अन्वय:- अहं श्रीवसन्तपुरे वसन् धनाढ्यनामा श्रेष्ठी अस्मि। श्रीशजुअययात्रार्थ चलित: अत्र समागमम् // 13 // विवरण:- अहं श्रीवसन्तनाम्नि पुरे नगरे वसन् धनाढ्य: नाम यस्य सः धनाढ्यनामा श्रेष्ठी अस्मिा अहं श्रीशत्रुअयस्य यात्रार्थ चलित: अस्मिा मार्गेऽत्र समागम समागच्छम् // 13 // FT सरलार्थ:- अहं श्रीवसन्तपुरे निवसामि / पनाढ्यः मम नाम अस्तिा श्री शत्रुञ्जययात्रा निर्गत: अहं अत्र आगच्छम् // 13 // ગુજરાતી :- “હું વસંતપુર નગરમાં નિવાસ કરું છું. મારું નામ ધનાઢ્ય છે, અને શ્રી શત્રુંજય તીર્થની યાત્રાર્થે જતાં અહીં મારું आपछ.'॥१॥ हिन्दी :- "मैं वसन्तपुर नगर का निवासी हूँ, मेरा नाम धनाढ्य है और श्री शत्रुजय तीर्थ की यात्रा के लिये निकला हूँ, बीच में मेरा __ यहाँ आना हुआ है।"||१३|| मराठी:- "मी वसन्तपुर नगरीत रहात असून माझे नाव धनाट्य असे आहे. श्रीशजव तीर्थाच्या यात्रेसाठी नियालो, मध्येच थेवे माझे येणे झाले."||१३|| English :- He said that he is a citizen of Vasantpur and his name is Dhanadhya. He was out on a pilgrimage to Shree Satrunjay and he had happened to stop here."