________________ श्रीसतुङ्गशिविरचित श्रीनाभाकशजायरितम् | श्रीशत्रुञ्जयस्तत्र यात्रया किंफलं नृपे॥ पृच्छतीति भाग्यलभ्या: सभ्या: पौराणिका जगुः॥१४॥ IT अन्वयः-- क: श्रीशत्रुञ्जयः। तत्र यात्रया किं फलं लभ्यते? इति नृपे पृच्छति सति भाग्यलभ्या: सभ्या: पौराणिका: जगुः॥१४॥ विवरणम्:- श्रीशत्रुञ्जय: क: अस्ति? तत्र तस्मिन् शत्रुञ्जये यात्रया यात्राकरणेन किं फलं लभ्यते? इति नृन पातीति नृपः तस्मिन् नृपे राजनि नाभाके पृच्छति सति (यावत् नाभाक: इति पृच्छति तावदेव) भाग्येन लन्धुं योग्या: लभ्या: भाग्यलभ्या: सभायां साधव: सभ्याः। पुराणं विदन्तीति पौराणिका: पुरुषा जगुः जगदुः॥१४॥ सरलार्थ:- श्रीशत्रुञ्जयः कः अस्ति। तत्र यात्राकरणेन किं फलं लभ्यते? इति नृपः यावत् पृच्छति तावत् भाग्यलभ्या: सभायामुपविष्टाः पौराणिकाः जगुः ऊचुः / / 14|| ગુજરાતી:- ત્યારે, ભાગ્યથી જેમની પ્રાપ્તિ થઈ શકે એવા મહાધુરંધરોની સભામાં બેઠેલા પૌરાણિક પુરુષોને રાજાએ પૂછયું, શ્રી શત્રુંજય તીર્થ શું છે? તથા તેની યાત્રાથી શું લાભ થાય?' એ પ્રશ્નનો ઉત્તર પૌરાણિક પુરુષોએ રાજને સ્પષ્ટતાપૂર્વક समdiss-॥१४॥ हिन्दी:- तब, सभा में बैठे हुए सद्भाग्य से प्राप्त ऐसे महाधुरंधर पौराणिकों को राजाने पूछा कि, "यह श्रीशत्रुजयतीर्थ की महत्ताक्या है? और उसकी यात्रा से क्या फल मिलता है?" इस प्रश्न का उत्तर देते हुए उन पौराणिक पुरुषों ने राजा को स्पष्ट रूप से समझाया कि, मराठी: तेव्हा, त्या सभेत बसलेल्या, मोठ्या भाग्यानेच प्राप्त होऊ शकलेल्या त्या पुरंधर पौराणिकांना राजाने विचारले की, "हे श्रीशत्रुजवतीर्थाची महत्ता काय आहे? आणि त्याची यात्रा केल्याने काय फळ मिळते?" तेव्हा त्या पुराणिक पुरुष स्पष्टपणे म्हणाले. English :- The king then asked his prominent ministers who were conversant with the puranas this so called pilgrim spot, Shatrunjay and what fruit can one expect from this pilgrimage. At this query the prominent ministers answered the king in clear and understandable words. ALTRE15REE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust