________________ मिरुतमसरिविरचित श्रीनामाकराजाचरितम् अथ देवस्य सान्निध्यात् वासुदेव इव स्वयम्॥ भूपालो भरतार्धस्य त्रीणि खण्डान्यसाधयत् // 28 // भूमिपतिसहस्त्राणां, षोडशानां च मूर्धने॥ आज्ञा संस्थाप्य राज्यं स्वं धर्मच समपालयत् // 282 // त्रिकालं देवमभ्यर्चन, द्विसन्ध्यं सद्गुरून्नमन् // षडावश्यककृत्यं च, तन्वन् राज्यफलं ययौ॥२८॥ प्रतिग्रामपुरं जैन-प्रासादास्तुजतोरणाः॥ व्यधाप्यन्त नरेन्द्रेण, धर्मशाला: सहस्त्रश: // 28 // सहिलीकपरद्रोह - पैशून्यकलिमत्सराः॥ निमूलं वारिता: सप्त - व्यसनानि विशेषतः॥२८॥ मिथ्यात्वं पापमन्याय, विधत्ते मनसाऽपि यः॥ तस्य देव: स्वयं शिक्षा, दत्ते तत्क्षणमेव सः॥२८६॥ तद्देशवास्तव्यजना - स्तत: पुण्यैकबुध्दयः।। राजवर्माऽनुवर्तन्ते, यथा राजा तथा प्रजाः // 287 // एवं यथा यथा पृथ्व्यां पुण्यवृध्दिस्तथा तथा॥ काले वृष्टिर्धान्यपुष्टिर्बहु पुष्पफला द्रुमाः॥२८८॥ बहुक्षीरप्रदा गाव: बहुरत्नाथ खानयः॥ व्यवसाया महालाभा दूरदेशा: सुसञ्चराः // 28 // निरामया निरातका महासौख्याश्चिरायुषः।। पुत्रपौत्रादिसन्तान वृध्दिभाजोऽभवन् जनाः // 29 // एवं तद्राज्यलोकानां, धर्मशर्मनिरीक्षणात् // हियेव स्वर्गिणोऽभूवन्न दृश्या धर्मवर्जिताः // 29 // .. श्रीनाभाकधराधीश: प्रपाल्येति चिरं स्थिरम्।। राज्यं प्राज्यं प्रान्तकाले संसाध्याऽनशन सुधीः // 292 // अगाद् द्वादशकल्पेऽथ, नृजमाऽवाप्य सेत्स्यति।। देवोऽपि प्राप्य मानुष्यं, शाश्वतं सौख्यमाप्स्यति // 29 // श्री नाभाकनरेन्द्रस्य निशम्येदं कथानकम्।। देवद्रव्याच्च दूरेण नित्यं स्थेयं मनीषिभिः॥२९॥ श्रीमदञ्चलगच्छेश - श्रीमेरुतुजसूरिभिः।। युगर्तुयुगभूसङ्ख्ये, वर्षे निर्मिता कथा॥२९॥ ॥इति श्री नाभाकराजचरितम्।। * *16 F REE