________________ श्रीमेरुतुजत्रिविरचित श्रीनामाकराजायरितम् | समुद्रसिंहयो गगोष्ठिकस्य च सा कथा॥ यथा युगन्धराचार्य: प्रोक्ता स्वामी तथाऽऽदिशत् // 26 // पुन: प्राह प्रभु पं न पूर्वकृतकर्मत:॥ विमुच्येत क्वचित् कोऽपि त्वमेवास्य निदर्शनम् // 262 // त्वया सिंहभवे यात्राऽन्तरायोऽकारि बान्धवम् // धारयित्वा स विज्ञेयो वृध्द: सोपानलोढकः // 26 // असौ नागस्य जीवोऽपि चन्द्रादित्यभवे पुरा॥ क्षालिताखिलासत्कर्मा सौधर्मेऽजनि निर्जरः // 26 // इति सीमन्धरस्वामी - मुखात्तौ चरितं निजम् / / श्रुत्वा प्रीतौ जिनं नत्वा, शत्रुजयमगच्छताम् // 26 // तत्र श्रीआदिदेवस्य स्नात्रपूजामहोत्सवम्।। कृत्वाऽष्टाहत्रयं भक्त्या ता स्वं धन्यममन्येताम् / / 266 / / अथ शाश्वतपूजार्थ - सर्वाङ्गाभरणानि ती॥ कारयित्वा महापूजा - क्षणेऽरोपयतां क्रमात् // 267 / / माणिक्यरत्नरवचितां दत्त्वा हमीं महाध्वजाम् // अभङ्गरजसङ्गीनभक्तिं दर्शयतश्च ती॥२६८॥ एवं निर्माय निर्मायौ, प्राप्यप्रौढप्रभावना:।। सर्वज्ञशासनौन्नत्यं, तो व्यस्तारयतां चिरम् // 269 // अथानन्तगुणोत्साहबध्दरोमाञ्चकञ्चुकः।। नाभाकभूपतिर्धर्मशालास्थानमशिश्रियत्॥२७॥ तत्र न्यकृतकल्पद्रुर्डिण्डिमोद्घोषपूर्वकम् // अथपुण्यपवित्रात्मा क्षालिताऽखिलकश्मलः॥ * गुरुभिः सह भूपाल: प्रतस्थे स्वपुरं प्रति॥२७२॥. अनुपानद् गुरोर्वामभागेन पथि सञ्चरन् / दर्शयन् उच्चनीचां च भुवं भक्ताग्रणीरशूद // 273 // चन्द्रादित्यसुर: सेना - मानं छत्रं वितानयन्॥ चामरांश्चालयन पार्श्व - द्वये सद्गुरुभूपयोः // 27 // संवर्तकानिलेनाग्रे कण्टकाधपसारयन् / गन्धोदकस्य वर्षेण भार्गस्थं शमयन् रजः // 275 // सुगन्धिभिः पञ्चवर्णैर्दिव्यपुष्पैर्भुवं स्तृणन् / संचारयन् पुरस्थं च योजनोच्चमहाध्वजम् // 276 // एतयोरवमन्तारो, यास्यन्ति प्रलयं स्वयमा। एतत्पादाब्जनन्तारो, वर्दिष्यन्ते महाश्रिया // 277 // इत्यंबरगिरा साकं दुन्दुभिं दिवि ताडयन् // गुरूणां विदधे भक्तिं, सान्निध्यं च महीपतेः॥२७८॥ इत्थं प्रतिपदं नैकभूपैः प्राभृतपाणिभिः॥ प्रवर्धमानभव्यश्रीनृपः प्रापन्निजं पुरम् // 279 // गुरवोऽपि ततो दत्त्वा, श्रीमन्नाभाकभूपतेः।। सम्यक्त्वमूलश्राध्दाणु-व्रतानि व्यहरन् भुवि // 28 // 琳靂靂靂疆疆疆疆疆疆喬喬遷禮 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust