________________ * * भीमरुतुनरिविरस्थित श्रीनाभाकराजाचरितम् निश्चित्येत्यनुपानत्क: क्षरद्रक्ताकुलक्रमः।। एवं वदन्त्यः शीताम्भ:सिता द्राक्षाम्भसी अपि॥ तप:क्रान्तस्तृषाक्लान्त: परिश्रान्त: क्षुधादितः॥२४१॥ सिताघृतपुर:स्निग्ध * पायसादि च तत्पुरः // 25 // मध्यालातपसंतप्तवालुकाभिः पथि ज्वलंन्॥ प्रदर्श्य चाटुभिर्वाक्य-रूपसर्गाननेकशः॥ अनिविण्णमना देवध्यानादेव चचाल सः ॥२४२शायुग्मम्।। पूर्व - कृत्वाऽनुकूलांस्ता:, प्रतिकूलानपि व्यधुः // 252 // अपराहे, पुरः क्वापि कयाचिन्नयीनस्त्रिया॥ तथाप्यक्षुब्धचेता: स, धर्मे यावदवस्थितः॥ ढौकितं न फलमादत् सत्त्वान्नापि पय: पपौ // 24 // श्री शत्रुजयश्रृङ्गस्थं, तावदात्मानमैक्षत // 25 // तया सह महःस्तोम - व्योमव्यापिनि मन्दिरे॥ अहो। किमेतदित्येवं, साश्चर्ये नृपपुङ्गवे॥ आश्चर्यपरिपूर्णान्त: स्वच्छेन मनसा ययौ // 24 // सौरभ्याकृष्टभृगालिः, पृष्पवृष्टिर्दिवोऽपतत् / / 254 // सतत्र चित्रकृद्रूपाः, सारश्रृङ्गारहारिणीः॥ पुर: सुरःस्फुरत्कान्ति: कश्चित् काञ्चनकुण्डलः।। हरिणाक्षीनिरैक्षिष्ट, विलसन्ती: सहस्त्रशः॥२४५॥ प्रादुर्भूयेत्यभाषिष्ट, कुर्वन् जयजयारवम् // 25 // तासां मध्यादथोत्थाय स्वामिनी हंसगामिनी॥ तव प्रशंसां सध्दर्मन्। सौधर्मस्वामिनिर्मिताम्॥ योजिताञ्जलिरभ्येत्य सानुरागमदोऽवदत् // 246 // असासहिरहं सर्व - मकार्षमिदमीदृशम् // 256 // अस्मदीयेन भाग्येन समेतोऽसि गुणोदधे। तत् क्षमस्व महाभाग! यदेवं क्लेशितो भवान्।। स्त्रीणां राज्यमिदं विध्दि योऽनति पतिरेव नः // 247 // तुष्टोऽस्मि तव सत्त्वेन, वरं वृणु वरं वृणु // 257 // श्रुत्वेति नृपतिर्दध्यौ संकटान्तरमागतम् // राजाऽवोचन याचेह-माप्तधर्मधन: परम्॥ मौनमेवाज्ञ मे श्रेयो मौनं सर्वार्थसाधनम्।।२४८॥ परं सीमन्धरस्वामि-निनंसां मम पूरय // 258 // इति तूष्णीं स्थिते भूपे, मुख्यादिष्टा: स्विंयोऽपि ताः॥ अथो देवगुरूंनत्वा, सत्त्वाधिकशिरोमणिः॥ स्नानभोजनसामग्री, सज्जीकृत्योपतस्थिरे॥२४९॥ नाकिक्लुप्नविमानेन, विदेहेषु ययौ नृपः॥२५९॥ प्रसघ सध: प्राणेश! स्नात्वा मुक्त्वा यथारुचि॥ तत्रा अष्टप्रातिहार्यश्री-सेव्यं सीमन्धरं जिनम् // यावज्जीवं सहाऽस्माभि- भॊगान भुक्ष्वाऽकतोभयः // 250 // नत्याऽपृच्छच्चिरत्नो मेऽन्तराय: कोऽयमित्यसौ // 26 //