________________ श्रीमेहतुङ्गशिविरचित श्रीनामाकराजाचरितम् REET श्री मेळतुमरिविचितं श्रीनाभाकराजचरितम्। प्राविप्निातक्य ग्रन्थक्य निर्विधनपविसमाप्तये गन्थकारी। कन्यादावाशीर्वादात्मकं मजलं निबध्नाति-सौभाग्येत्यादिना। सौभाग्यारोग्यभाग्योत्तममहिमामतिख्यातिकान्तिप्रतिष्ठा। तेजःशौर्यार्जवसम्पद् विनय-नय-यश:सन्ततिप्रीतिमुख्या:। 'भावा यस्य प्रभावात् प्रतिपदमुदयं यान्ति सर्वे स्वभावात् श्रीजीरापल्लिराज: स भवतु भगवान् पाश्वदिवो मुदेवः॥४॥ खात्म:- यस्य प्राध्यावाद सौभाग्यारोग्य ..... प्रीतिमुख्याः सर्वे भावा: स्वभावात् प्रतिपदभुदयं यान्तिा स: श्रीजीरापल्लिराज: भगक्षा पाश्र्धदेव: य: मुदे भवतु। विवरण:- यस प्रयावात सामर्थ्यात् सुभगस्य भाव: सौभाग्यम, आरोग्यं शरीरस्वास्थ्य नीरोगता, भाग्यं दैवम्, उत्तमक्षासौ महिमा च उत्तममहिमा - उत्तमप्रतिष्ठा, मति: मननशीला बुद्धिः, ख्याति: प्रसिद्धिः, कान्ति: तेज:,प्रतिष्ठा, तेजः शूरस्थभाव: शौर्य, ऋजोर्भाव आर्जवं सरलता ऊर्ज: बलं, सम्पद * धनसम्पत्तिः, विनय: नम्रता, नय: नीति:, यश: कीर्तिः, सन्ततिः, प्रीति:प्रेमच सौभाग्यारोग्य...प्रीतयः। ते मुख्या:प्रधानाः येषां ते सौभाग्यारोग्य.... : प्रीतिमुख्या: सर्वे। अभवन् - भवन्ति भविष्यन्ति इति भावा: पदार्थाः, स्वभावादेव पदे पदे प्रतिपदम् उदयं यान्ति प्रादुर्भवन्ति। सःश्रीजीरापल्ले: राजा श्रीजीरापल्लिराज: भगवान् पाश्चदिव: पार्श्वनाथ: क: युष्माकं मुवे आनन्दाय भवतु में अस्तु॥४॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak The