________________ भीमेसतुङ्गस्त्रिविरचित श्रीनाभाकराजायरितम् | गडावर्ते स्थित: सोऽथ वृत्तिलोपमसासहिः॥ श्रीशत्रुजययात्रातो, निवृत्त: केऽपि वाडवः॥ पत्नी - पुत्रयुतस्तत्र, रात्री ग्रामे समेतवान् // 18 // भक्तदत्तां गृहीत्वा गां, सोऽन्त्ययामे चलंस्ततः॥ . गो-पत्नी- पुत्रयुक्तेन, दुष्टेनाघाति भानुना // 18 // तत: पापी पलाय्यागाद्, गङ्गावते यदा तदा।। शीतर्ती सायमद्राक्षीत, कायोत्सर्गस्थितं मुनिम् // 18 // अहो! कियच्चिरं कष्टमसावत्र सहिष्यते॥ इति विस्मयवांस्तस्थौ तत्र यामचतुष्टयम् // 18 // प्रात: स पारितोत्सर्गः, प्रणम्याऽप्रच्छि भानुना।।. किं कार्य प्राज्यराज्येन, यदेवं तपसे तपः॥१८६॥ मुनि: प्रोचे न राज्येन, कार्य नरकोतुना॥ किन्तु मोक्षकृते सर्व-साधुभिस्तप्यते तपः॥१८७।। को मोक्ष इति तेनाऽपि, पृष्टः साधुरभाषत। संसार - मोक्षयोर्व्यक्तं, स्वरूपं बहुयुक्तिभिः॥१८८॥ असी जन्मजरामृत्यु-मुख्यक्लेशसहरप्रभूः॥ शाश्वताऽनन्तसोख्यश्री - निवासं वासवा अपि।। स्वर्गसौख्यमनादृत्य, याचन्ते मोक्षमुत्तमम् // 19 // परं स प्राप्यते प्रायः, कृतैः सुकृतकर्मभिः / / मुख्यं तेष्वपि सर्वज्ञैः, सर्वसत्वकृपोच्यते // 19 // कृपाधिकारे जीवानां, हिंसाऽहिंसाफलं तथा। उपदिष्टं यथा भानु-श्चकम्पे निजपापकैः॥१९२॥ यावजीवमथादाय, हिंसानियममुत्तमम् // साधु स्वाऽवसथे नीत्वा, शुध्दान्नै: प्रत्यलाभयत् // 19 // एवं तेनाऽर्जितं भोग - फलं कर्म ततोऽनिशम् / / कृपावान् पूज्यते लोकादाप्तस्वो जीविकां व्यधात्॥१९॥ प्रान्ते मृत्वा दानपुण्याद्, राजन्! राजा भवानभूत् // शुध्दजीवदयापुण्याद्, रूपनिर्जितमन्मथः // 19 // चन्द्रादित्योऽपि सम्पूर्ण-निर्गपितजिनालयः॥ प्रायश्चित्तेन शुध्दात्मा, सौधर्मे त्रिदशोऽभवत् // 196 // त्वं तत्रैव भवे मूर्त - पुण्यवजिनमन्दिरम् // पातयित्वा - पुरस्याऽस्य, परितो दुर्गमातनोः॥१९७॥ पञ्च हत्या इमाः सर्वाः, पुण्यविध्ननिबन्धनम् // 198 // . तत्रापि यात्राविध्नस्य, तीर्थहत्यैव कारणम् / / अतस्तदपनोदाय, प्रायश्चित्तमिदं शृणु // 199 // तपोऽभून वार्षिकं मूल-मादिदेवस्य वारके। अष्टमास्यधुना भावि-वारे पाण्मासिकं ततः // 20 // 隱霧隱隱霧隱潑潑潑潑潑潑 क EN 國泰豪薔薔薔蕭薔薔薇賽蠻蠻蠻蠢蠢蠢蠢蠢思 P.P.AG.GunratnasuriM.S. . Jun Sun Aaradhak Trust