________________ - - -. . . A RE श्रीमरुतुङ्गस्त्रिविरचित श्रीनामाकरांजाचरितम् * - ततो निपतितो घोरे, संसारे दु:खसागरे। प्रागहं सप्तजन्मभ्यः, पूजयित्वा सदा शिवम् // देवद्रव्यविनाशस्य, ज्ञेयं सर्वमिदं फलम् // 121 // देयस्वधीत्या प्रक्षाल्य, पाणी भोजनमाचरम् // 13 // अन्यायात् स्वल्पदेवस्य - भक्षणादपि यद्यभूत् // स्त्यानाप्यमन्यदा लिङ्गपूरणे लोकढ़ौकितम् / / शैव: श्रेष्ठी सप्तकृत्व:, श्वाऽतो वै त्याज्यमेव ततः॥१२२॥ विकरणेऽस्य काठिन्याद, नखान्त: प्राविशन्ममा।१३२॥ अत्रान्तरे विभो! कोऽसौ, श्रेष्ठी जातश्च श्वा कथम्? विलीनमुष्णभक्तेनाऽजानता तन्मयाऽऽहतम्॥ इति नाभाकभूपेन, पृष्टे गुरुरभाषत // 123 // तेन दुष्कर्मणा सप्त-कृत्वो जातोऽस्मि मण्डनः // 13 // उत्सर्पिण्यवसर्पिण्यो-र्भरतैरावतक्षिती॥ सप्तमेऽस्मिन् भवे राजन्। जाता जातिस्मृतिर्मम। . प्रत्येकं किल जायन्ते, शलाका: पुरुषा अमी॥१२॥ अधुना तत्प्रभावेणोत्पन्ना वाग्मानुषी पुनः॥१३४॥ चतुर्विशतिरहन्त-स्तथा द्वादश चक्रिणः॥ अत्रान्तरे गुरं नत्वा, जगौ नाभाकभूपतिः॥ विष्णुप्रतिविष्णुरामाः, प्रत्येकं नवसङ्ख्यया॥१२५॥ श्रुत्वैतिहमदो बाढं, कम्पते हृदयं मम // 13 // एतेषु पूर्व श्रीरामो, राज्यं न्यायेन पालयन्।। गुरुरूंचेऽथे यद्येवं, तत्कथामग्रतः शृणु।। कृपया नि:स्वलोकानां, न्यायघण्टामवीवदत् // 126 // यथा सम्यक् फलं वेत्सि, देवद्रव्यविनाशिनाम् // 136 / / एकदा कुर्कुरः कश्चि - निविष्टो राजवर्त्मनि। षष्टि वर्षसहस्त्राणि, श्रीशत्रुजयपर्वते॥ केनचिद् विप्रपुत्रेण, कर्करेंणाहत: श्रुतौ // 127|| आयुर्भुक्त्वा नागजीवो, व्यन्तरश्च्युतवानथ // 137 // श्वा निर्यद्रुधिरोन्याय-स्थानं गत्वा निविष्टवान् // कान्तिपुर्या रुद्रदत्त * कौटुम्बिकसुतोऽभवत् // भूपेनाहूय पृष्टोऽवग, निरागा: किमहं हतः॥१२८॥ सोमाभिधानस्तन्माता, पञ्चमेऽब्देऽहिना मृता॥१३८॥ तद्घातकं विप्रपुत्रं तत्रानाय्य नृपोऽब्रवीत् / / तत्रास्ति नास्तिक: प्राति-वेश्मिको देवपूजकः॥ असौ त्वद्घातको ब्रूहि, कोऽस्य दण्डो विधीयते॥१२९॥ सोमोऽपि सह तत्पुत्रै-र्याति देवनिकेतने॥१३९॥.. श्वाऽवोचदय रुद्रस्य, मठेऽयं हि नियोज्यताम् // देवद्रव्यमय: पूजा-ऽवशिष्टश्चन्दनैर्वपुः॥ क एष दण्डो राजेति, पृष्टः श्वा च पुनर्जगी॥१३०॥ विलिप्याकण्ठमाच्छाध, वाससा पर्यटत्यसौ॥१४०॥ ETE SEE L