________________ TH E श्रीमेरुतुङ्गशिविरचित श्रीनाभाकराजाचरितम् TEST अथ स्मिस्निरोभूते, व्यन्तरे क्षोणिनायकः।। साक्षात् पुण्यफलं दृष्टया - ऽभवृत्तत्रैव सादरः॥१०१॥ . . बुध्दिंबधोरपि श्रेयो-विषये काइक्षताऽन्यदा॥ तापलियां तदाहूति-हेतो: प्रेषिन्निजो नरः // 102 // सतत्र गत्वाऽऽमत्यार्थ, प्रोचे सिंहोऽस्ति तत्र न॥ प्रपलाय्य गत: कापी-त्यापि शुध्दि: पुरे न तु // 10 // न्यायेन पालयन् राज्यं, प्रत्यब्दं स्वकुटुम्बयुक्॥ यात्रा अनेकश: कुर्व-श्चिरं सौख्यमभुक्त सः॥१०॥ अभूतपूर्व * श्रुत्वा त-बैरनिर्यातनं नृपाः॥ कम्पमाना: साभिनाना, अप्यस्मै नेमिरे स्वयम् // 10 // राज्ये न्यस्य सुतं ज्येष्ठं, लक्ष्मी कृत्वाथ पुण्यसात्॥ समुद्रपालो वैराग्याद्, व्रतमादत्त सद्गुरोः॥१०६॥ अथैकविंशतिघस्त्रान्, साधिताड़नशन: शमी।। जज्ञे सर्वार्थसिध्दाख्ये, विमानेनुत्तरे सुरः॥१०७॥ . इतश्च तामलिप्त्यांस, सिंहः श्रुत्वा स्वबान्धवम्॥ राजा विसृष्टं सत्कृत्य, यात्रार्थ सत्यभाषणात् // 10 // निजागःशङ्कया सर्वमादाय सपरिच्छदः॥ / जगाम सिंहलद्वीप, मोतमारुह्य सत्क्षणात् // 110 // राजप्रसावं तत्राप्य, दन्तिदन्तजिघृक्षया। घोरे स्वयभरण्यगा-दलाभादन्यवस्तुनः / / 111 // स तत्र दन्तिवधकै - दन्तवृन्दान्यथाऽऽनयत्॥ पापद्रव्येण यत् पापे-ध्वेष बुध्दि: प्रजायते॥११२॥ भृत्वा चत्वारि यानानि, दन्तैर्वारिधिवर्त्मना॥ मुक्त्वा कुटुम्बं तत्रैव, सुराष्ट्रान् प्रति सोऽचलत् // 113 // ... ती| समुद्रं क्षेमेण, सुराष्ट्रतटसंकटे। भग्नानि तानि यानानि, न हि श्रेयोऽतिपापिनाम् // 19 // तत: सिंहो विपद्याऽऽध-नरकं तत्र वेदना:॥ . विषयौद्धृत्य सजात: सिंहो हिंसापरायणः॥१९५॥ . आधं गत्वा पुन: श्वभ्रं, जज्ञे दुष्टसरीसृपः॥ द्वितीयनरकं भुक्त्वा , दुष्टपक्षी बभूव सः॥११६॥ तृतीयनरकं प्राप्य, दुष्टसिंहोऽभवद् वने।। चतुर्थनरकं गत्वा, सर्पोऽजायत दृग्विषः // 117 // पञ्चमं नरकं लब्ध्वा, चण्डालस्त्री ततोऽजनि। अवाप्य नरकं षष्ठ-मजनिष्टाणवि तिमिः // 11 // सप्तमं नरकं गत्वा, मत्स्योऽजायत तन्दुलः॥ पुनः सप्तममेवाऽगा-नरकं दुःखसागरम् // 119 // विपर्यासेन चण्डाल - स्ञ्यादियोनिषु पूर्ववत् // क्रमेण सेहे कष्टानि, षष्ठाविनरकेषु च // 120 // पापा। TERREE TREETTER P.P.Ac.ibunratnasuriM.S. Aa