________________ श्रीमेरुतुजसरिविरचित श्रीनामाकराजाचरितम् - चतुर्धाऽऽद्यप्रयाणेषु, मार्जारीषु पदोपराि॥ सगुत्तीर्णासु त तुं, पृष्टा: श्री गुरवोऽवदन्॥२११॥ अन्वयः- आधप्रयाणेषु मार्जारीषु चतुर्था पदोपरि समुत्तीर्णासु तद्धेतुं पृष्टा: गुरवः अवदन् // 21 // विवरणम्:- आदौ भवानि आधानि। आधानि च तानि प्रयाणानि च आघप्रयाणानि तेषु आधप्रयाणेषु मार्जारीषु चतुर्धा पदयोः उपरि पदोपरि समुत्तीर्णासु सतीषु तस्य हेतुः तद्हेतुः तं तद्धेतुं तत्कारणं पृष्टा: श्रिया युक्ता: गुरव: श्रीगुरवः अवदन् अभाषन्त // 21 // सरलार्थ:- आयप्रवाणेषु एव मार्जार्य: चतुर्षा नपस्य चरणयोः उपरि समुदतरन्। तदा सः गुरूं तत्कारणमपृच्छत्। अत: गुरवः तमवदन् / / 211 // ગજરાતી:-શ્રી શત્રુંજયની યાત્રા માટે નાભાકરાજા પ્રયાણ કરતો હતો તેવામાં શરૂઆતમાં ચાર બિલાડી તેના પગ આગળ થઈને " ચાલી ગઈ. રાજાએ ગુરુમહારાજને તેનું કારણ પૂછ્યું, ત્યારે ગુરુમહારાજે કહ્યું કે, 211 हिन्दी:- यात्रा के लिये प्रस्थान करते समय ही चार बिल्लीयाँ उसके पैरों के पास से आडी चली गयी। तब राजाने गुरुमहाराज को .. उस का कारण पूछा और गुरुमहाराज ने बताया कि,॥२११॥ मराठी:- श्री शत्रुजय तीर्थयात्रेसाठी नाभाक राजाने जसे प्रयाण केले तोच चार मांजरी त्यांच्या पायाजवळून आडव्या गेल्या. राजाने गुरूंना कारण विचारले तेव्हा गुरुमहाराज म्हणाले की,॥२११|| English :- As they were departing for their pilgrimage, four cats crossed the King's path. Feeling perplexed, King Nabhak, asked the reverend priest the of this untoward incident. Jun Gun Aaradhak Trust PP.AC.Gunratnasuri M.S.