________________ ** * श्रीमरुतुङ्गशिविरस्थित श्रीनामाकरणारितम् | तीर्थहत्याविनिर्मुक्तःशुभेऽलिभरतेशवत्।। श्री शत्रुञ्जययात्रार्थ, चचाल गुरुभिः सह // 21 // अन्वयः- तीर्थहत्याविनिर्मुक्त: स: शुभे अलिभरतेशवत् गुरुभिः सह श्रीशत्रुञ्जययात्रार्थे चचाल // 21 // विवरणम्:- एवं नवप्रासादनिर्मापणेन अष्टमासीतपसाच तीर्थस्य हत्यातीर्थहत्या तीर्थहत्याया: विनिर्मुक्त: तीर्थहत्याविनिर्मुक्त: नृपः नाभाक: शुभे प्रशस्ते अलि दिने भरतस्य ईश: भरतेश: भरतेशेन तुल्यं भरतेशवत् भरतचक्रवर्ती इव गुरुभिः सह सालीत // 21 // श्रीशत्रुअयस्य यात्रा श्रीशत्रुञ्जययात्रा। श्री शत्रुअययात्रायै इदं श्री शत्रुअययात्रार्थ चचाल अचालीत् // 210 // सरलार्थ:- तत: तीर्घहत्याविनिर्मुक्त: नाभाक: नृपः शुभे दिवसे भरतचक्रवर्ती इव गुरुभिः सह श्रीशत्रुअवयात्रार्य चचाल अचालीत् li૨૧માં ગુજરાતી:- આ પ્રમાણે અમાસીતપ કરવાથી અને નવીન દેરાસર બંધાવવાથી તીર્થહત્યાના પાપથી મુક્ત થયેલતેનાભાકરાજાએ શુભદિવસે ચક્રવર્તી ભરતેશ્વર મહારાજની પેઠે શ્રી શત્રુંજય તીર્થની યાત્રા નિમિત્તે ગુરુમહારાજ સાથે ત્યાંથી પ્રયાણ पु.॥२०॥ हिन्दी :- अष्टमासी तप करके और मंदिर निर्माण कराने से तीर्थ घात के पाप से वह मुक्त हुआ। उस नाभाकराजाने एक शुभ दिन चक्रवर्ती भरत महाराजाकी तरह श्री शत्रुजय तीर्थ की यात्रा के लिये गुरुमहाराज के साथ प्रयाण किया||२१०॥ मराठी:- अष्टमासी तप व देऊळ बांधल्याने तीर्थयाताच्या पापापासून मुक्त झालेल्या त्या नाभाक राजाने एका शुभ दिवशी चक्रवर्ती भरत महाराजा सारखे गुरुमहाराजासह श्री शत्रुजय तीर्थयात्रेसाठी प्रयाण केले.॥२१०।। English - After King Nabhak had completed his penence and constructing a temple in eight months, he was emancipated from the sin of demolishing a temple. Then King Nabhak on one auspicious day, like the great universal monarch King Bharat, departed for the pilgrimage of mount Satrunjay, along with the reverend priest. ALERT 196] ** *