________________ श्रीमरुतुजहिषिरचित श्रीनामाकराजाचरितम् / तत्र त्रिकालं सर्वज्ञ - मर्चयन् विधिवन्नृपः।। मासाष्टकेन सम्पूर्णी-चक्रे शेषतपोऽखिलम्॥२०९॥ अन्यय:- तत्र सर्वज्ञं त्रिकालं विधिवत् अर्चयन नृपः अखिलं शेषतप: मासाष्टकेन सम्पूर्णीचक्रे // 209 // ज विवरणम्:- तत्र स्वयं निर्मापिते. प्रासादे सर्व जानातीति सर्वज्ञः तं सर्वशं त्रयाणां कालानां समाहार: त्रिकालं विधिना तुल्यं विधिवत् अर्चयन् पूजयन नृप: अखिलं सर्वशेषं च तत् तपश्चशेषतप:मासानामष्टकंमासाष्टकंतेनमासाष्टकेननसम्पूर्ण असम्पूर्णमा असम्पूर्ण सम्पूर्ण चक्रे सम्पूर्णीचक्रे // 209 // सरलार्थ:- तस्मिन् स्वयं निर्मिते मंदिरे त्रिकालं सर्वशं भगवन्तआदिनाथं विधिवत् पूजवन् नृपः शेष तप: अष्टभिः मासैः सम्पूर्णीचक्रे ||209|| ગુજરાતી - પોતે બંધાવેલા નવીન દેરાસરમાં પ્રતિષ્ઠિત કરાવેલી ત્રીષભદેવ સર્વશની પ્રતિમાની હમેશાં ત્રણ કાલ વિલિયુક્ત પૂજા કરતાં નાભાકરાજાએ આઠ મહિને બાકીનો તપ પૂરો કર્યો૨૦૯ दी:- स्वनिर्मित मंदिर में प्रतिष्ठित की हुई श्री ऋषभदेव सर्वज्ञ प्रभुकी प्रतिमा की हमेशा तीनों काल विधियुक्त पूजा करते हुऐ नाभाक राजाने आठमहिने में तप पूर्ण किया।२०९॥ ' मराठी:- स्वत: नवीन बांपलेल्या त्या देवळांत प्रतिष्ठा केलेल्या श्री ऋषभदेव सर्वज्ञ प्रभूच्या प्रतिमेची नेहमी तिन्ही वेळा विधिपूर्वक पूजा करीत त्या नाभाक राजाने आठ महिन्यांत राहिलेली तपस्या पूर्ण केली. English :- King Nabhak, who had build the temple in honour of the omniscient Lord Rishebdev, completed his penence of the alternate day fast and the religious puja of the Lord, three times a day, after a lapse of eight months. Jun Gun Aaradhak Trust P.P.AC.Gunratnasuri M.S.