________________ * श्रीमरुतुङ्गशिशियित भीनामाकाजायरितम् HERE बालादिहत्या: स्वं भावं, पुण्यप्रत्यूहहेतवे। दर्शयन्ति परं सिद्धि-धुवं स्यादेकचेतसः॥२१२॥ मन्वय:- बालाविहत्या: पुण्यप्रत्यूहहेतवे स्वं भावं दर्शयन्ति। परं एकचेतसः ध्रुवं सिलि: स्यात् // 212 // विवरणम्:- बाल: आदौ येषां ते बालादयः। बालादीनां हत्या बालादिहत्याः पुण्ये प्रत्यूहः विघ्न: पुण्यप्रत्यूहः। पुण्यप्रत्यूहस्य हेतवे पुण्यप्रत्यूहहेतवे सुकृतकर्मणि विघ्नान उत्पावयितुं स्वं भावं दर्शयन्तिा परम् एकं दृढं चेत: यस्य सः दृढचेताः, तस्य एकचेतसः पुण्ये कर्मणि दृढमनस: नरस्य ध्रुवं निश्चितं सिद्धिः स्यात्। अत: वृढमनसा वर्तितव्यं // 212 // सरलार्थ:- बालादिहत्याः पुण्यकर्मणि विप्नान उत्पादयितुं स्वं भावं दर्शयन्ति। परं पुण्यकर्मणि दृढमना: नरः अवश्य सिधि प्राप्नोति // 212 // ગજરાતી :- “હે રાજન! તેં જે પૂર્વે ભાનના ભવમાં બાલહત્યાદિ હત્યાઓ કરી હતી તે પાપ પુણ્યકાર્યમાં વિધ્ધ કરવા માટે પોતાનો ભાગ ભજવે છે, પણ પુણ્યકાર્યમાં પ્રવૃત્ત થયેલ દઢ ચિત્તવાળો ખરેખર પોતાના કાર્યમાં હિ મેળવે छ"॥२१॥ "हे राजन्! पूर्वजनम में तूने की हुईं हत्याओं के पाप इस पुण्यकार्य में बाधा डालने के लिये अपना काम कर रही हैं, फिर भी पुण्य कार्य में दृढ निश्चयी मानव सचमुच अपने कार्य में विजय प्राप्त करता है।" मराठी : "हे राजन्। पूर्वजन्मीत् केलेल्या हत्येचे पाप वा पुण्यकार्यात अडचणी टाकण्याचे आपले काम करीत आहे, तरी पुण्यकार्यात प्रवृत्त झालेल्या एट मनाच्या माणसालाच आपल्या कार्यात सिद्धि मिळते. English :- At this the rev. priest replied that his sins of his past life, that has accured by murdering, are bringing clogs in his actions. But if one has tenacious and emphatic decisions of doing meritorious deeds, is bound to appease the Goddess of success. दी.. 能吸養護囊獲毒毒毒賽賽賽薔薔薔薔薔薇遼太