________________ सीमेकतुन त्रिविचित श्रीनामाकराजारारितम् | इति श्रुत्वा नृपो दुर्ग-प्रवेशनियम लली॥ आकार्य सर्वलोकं च, तत्रैवाऽतिष्ठिपत् पुरम् // 20 // अन्वयः- इति श्रुत्वा नृपः दुर्गप्रवेशनियम ललौ। सर्वलाकम् आकार्य तत्र एव पुरम् अतिष्ठिपत् // 20 // विवरणमः इति श्रीयुगन्धरसूरेः उपदेशं श्रुत्वा जन् पातीति नृप: नाभाकराज: धुर्गे प्रवेश: दुर्गप्रवेश:। दुर्गप्रवेशस्य नियमः, तं दर्गप्रवेशनियं ललौ जग्राहा सर्वश्चासौ लोकश्च सर्वलोकः तं सर्वलोकं आकार्य आहूय तत्र एव पुरं नगरं अतिष्ठिपत् अस्थापयत् // 20 // सरलार्थ:- इति श्रीवुगन्धरसूरेः उपदेशं श्रुत्वा नाभाकनृपः दुर्गप्रवेशनियम जवाहा सर्वलोकम् आह्य तत्रैव नगरं अतिष्ठिपत् अस्थापवत् // 20 // ગુજરાતી :- આ પ્રમાણે શ્રીયગંધરસૂરિનો ઉપદેશ સાંભળી તે જ વખતે નાભાકરાએ કિલ્લામાં પ્રવેશ કરવાનો નિયમ ગ્રહણ કર્યો, અને સર્વ પ્રવર્ગને બોલાવી ત્યાં જ નગર વસાવ્યું.૨૦૩ हिन्दी :- इस तरह से श्री युगन्धर सूरिजी महाराज का उपदेश सुनकर उसी समय नामाकराजाने किल्ले में प्रवेश करने का नियम ग्रहण किया और सभी प्रजावर्ग को वहीं बुलाकर नगर बसाया||२०३|| मराठी:- अशा प्रकारचा श्री दुगन्धरसूरी महाराजांचा उपदेश ऐकून त्याच वेळी श्री नाभाकराजाने किल्ल्यात प्रवेश करण्याचा निवम घेतला. आणि आपल्या सर्व प्रजेला तेथेच बोलावून नगर वसविले.।।२०।। English - After having heard the incubation of the reverend priest Yugandhar, King Nabhak atonce took a religious observance of entering the fort in the presence of the priest. Then he called his subjects and established a kingdom there.