________________ भीमेरुतुजत्रिविरणित श्रीनामाकराजाचरितम् AREENTS विशिष्टाभिंग्रहा: प्रोक्तं, प्रायश्चित्तं चरन्तिये॥ शत्रुअयादितीर्थेषु, ते मुच्यन्तेऽखिलैनसा // 202 // र अन्वयः- ये विशिष्टाभिग्रहा: शत्रुञ्जयादितीर्थेषु उक्तं प्रायश्चित्तं चरन्तिा ते अखिलैनसा मुच्यन्ते॥२०॥ विवरणम:- ये विशिष्टः अभिग्रहः येषांह ते विशिष्टभिग्रहाः, शत्रुञ्जय: आदौ येषां तानिशत्रुञ्जयादीनि शत्रुञ्जयादीनिचतानि तीर्थानि चशत्रुअयादितीर्थानि, तेषु शत्रुअयादितीर्थेषु प्रोक्तं प्रायश्चित्तं चरन्ति आचरन्तिा ते अखिलं च तद् एन: च अखिलैनः, तेन अखिलैसा सर्वपापेन मुच्यन्त।।२०२॥ सरलार्य:- वे विशिष्टान् अभिवाहान् गृहीत्वा श्रीशत्रुअवादितीर्थेषु प्रोक्तं प्रायश्चित्तमनुतिष्ठन्तिा ते सर्वपापेन मुच्यन्ते।।२०२॥ ગજરાતી :- જેઓ ઉપર કહેલું પ્રાયશ્ચિત્ત વિશિષ્ટ પ્રકારના અભિગ્રહો લઈ શકુંજયાદિ તીર્થોમાં જઇ આચરે છે, તેઓ સારા પાપથી મુકન થાય છે.ર૦રા हिन्दी :- जो विशिष्ट प्रकार के अभिग्रह लेकर शत्रुजय आदि तीर्थों में जाकर प्रायश्चित्त करते हैं वे सभी पापों से मुक्त हो जाते हैं॥२०२॥ मराठी:- जे विशिष्ट त-हेचे अभिवाह घेऊन शत्रुजव आदि तीर्थामध्ये जाऊन प्रायश्चित्त करतात, ते सगळ्या पापातून मुक्त होतात.|२०२॥ English - The man who takes along with him sublime and exquisite types of religious things and sets off for any pilgrim spot, such as Satrunjay, etc, to performi severe penences, then he is bound to be free from the bondage of sins. का PLEARNEETI REETERNER P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust