________________ EM BAC श्रीमरुतुमासूरिविरचित श्रीनामाकराजावितम् | R सर्वोत्कृष्टं तप: प्रायश्चित्तमेतदुदीरितं // . विशेषस्तु तीर्थहत्याकृतां तीर्थविधापनम् // 201 // अन्वय:- सवोत्कृष्टं प्रायश्चित्तं एतत् तपः उदीरितम्। किन्तु तीर्थहत्याकृतां तीर्थविधापन विशेषः // 201 // विवरणम्:- सर्वेषु उत्कृष्टं सर्वोत्कृष्टं प्रायश्चित्तम् एतत् तपः उदीरितं कथितमा किन्तु तीर्थस्य हत्या तीर्थहत्या तीर्थहत्याम् कुर्वन्तीति, तीर्थहत्याकृतः, तेषां तीर्थहत्याकृतां तीर्थहत्याकारिणां कृते तीर्थस्य विधापनं तीर्थविधापनं तीर्थनिर्मापणं विशेष: अस्ति ||201 // सरलार्थ:- सर्वोत्कृष्ट प्रायश्चितं एतत् तपः उदीरितम्। किन्तु तीर्थहत्याकारिणां कृते तीर्थनिर्मापणं विशेष: अस्ति / / 201 / / ગુજરાતી:- સર્વથી ઉત્કૃષ્ટ પ્રાયશ્ચિત્ત ઉપર જણાવેલતપ કહ્યું છે, વિશેષ એટલે કે તીર્થહત્યા કરનારાઓએ તીર્થની સ્થાપના કરવી // 201 // हिन्दी :- सबसे उत्तम प्रायश्चित (ऊपर यह बताया हुआ) तप कहा गया है, विशेष इतना ही है कि, तीर्थहत्या करनेवाले को तीर्थ की स्थापना करनी चाहिये||२०१॥ मराठी:- सगळ्यांत उत्तम प्रायश्चित्त म्हणजेच (वर दाखविलेले) तपसांगितले गेले आहे. फरक इतकाच की, तीर्घहत्या करणान्याने तीघांची स्थापना केली पाहिजे.||२०१।। English :- It has been said that the most eminent way to atone for one's sins is to do severe religious austries and penence. But the only specific peculiarity one has to observe, is that he should establish a pilgrim spot, if he demolishes one. CuriratrasiMs