________________ श्रीमेकतुझसूशिविरचित श्रीनामाकराजारारितम् | English :- So the monk says that the disastrous deed of demolishing a temple has bought clogs during his pilgrimage to Satrunjay.Then he asks the king to give a ear to the penences to be done, to wipe away these unwanted clogs. तपोऽभूद् वार्षिकं मूल-मादिदेवस्य वारके। अष्टमास्यधुना भाबि-वारे पाण्मासिकं ततः॥२०॥ अन्यय:- आदिदेवस्य वारके मूलं वार्षिकंतप: अभूत्। अधुना अष्टमासी वर्तते। तत: भाविवारे पाण्मासिकं भविष्यति // 20 // विवरणम्:- आदिश्चासौ देवश्च आदिदेव: तस्य आदिदेवस्य आदिनाथस्य वारके मूलं तप: वर्षेभवं वार्षिकं अभूत्। अधुना अष्टानां मासानां समाहारः अष्टमासी अथवा अष्टसुमासेसुभवं अष्टमासिकं वर्ततेो भाविनिवारेतत् षटसुमासेषुभवं षाण्मासिकं भविष्यति // 20 // सरलार्थ:- आदिदेवस्य वारके मूल तपः वार्षिकभूता अधुना आएमासिकं वर्तते। भाविनि वारे पाण्मासिकं भविष्यति / / 20 / / ગુજરાતી :- તીર્થકર શ્રી આદીશ્વર પ્રભુના વારામાં ખૂબ બારમાસી તપ હતો, અત્યારે આઠમારી તપ છે, અને ભાવિકાળમાં છા માસી તપ થશે 200 हिन्दी :- "तीर्थकर श्री आदीश्वर प्रभु के समय में बारह मास का तप था, जो अभी आठ मास का तप है और भविष्यकाल में 6 मास का तप हो जायेगा।"॥२०॥ मराठी :- "तीर्थकर श्री आदीश्वर प्रभूच्या वेळी मुळांत बारा महिन्याचे तप होते. सध्या आठ महिन्याचे तप आहे, आणि भविष्यात सहा महिन्याचे तप होईल."॥२००।। English :- He says that during the reign of Lord Aadishwar the time period of carrying out the penences were twelve months, now it is reduced to eight months and in future it shall be six months. PLETERINTERNETIRTANT P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust