________________ REE* HIKETीमिलतुन्जस्टिविरचित शीनामाकराजाचरितम् - सरलार्थ:- अरण्ये दावाद्मिना दम्पः सः मृत्वा सप्तमं नरकं गतः। यतः मुनिहत्या महापापं वर्तते। तत् तत्कालमेव फलं ददाति।।१४५|| છે. ગુજરાતી:-અરણયમાં દાવાનળથી મરણ પામીને સાતમીનારકીમાંગયો, કારણકે મુનિહત્યાનું મહાપાપ તત્કાલ ફળ આપે છે.૧૪પા हिन्दी :- उस अरण्य में दावानल में जलकर उसकी मृत्यु हो गई। मर कर वह सातवी नरक में गया / क्योकि मुनि हत्या का पाप तत्काल (अनिष्ट) फल देता है।।१४५॥ राठी :- त्या जंगलात तो दावाग्नीमध्ये जळून मरण पावला. मेल्यानंतर तो सातव्या नरकांत गेला. कारण मुनी हत्येचं पाप लवकरच फळ देणारे बनते.।।१४५|| Engligh :- He died in a fire conflagration in the forest and was thrown in the seventh hell because killing a monk gives one a very agonizing and a calamitous, fruit. सागराणिं त्रयस्त्रिंश-त्तत्र भुक्त्वा महाव्यथाः॥ उद्धृतो घोरसंसारं भ्रमित्वा हालिकोऽभवत्।।१४६॥ अन्वय:- तत्र त्रयस्त्रिंशत् सागराणि महाव्यथा: भुक्त्वां उद्धृत: घोरसंसारं भ्रमित्वा हालिक: अभवत् // विवरणम्:- तत्र तस्मिन् सप्तके नरके त्रयस्त्रिंशत् सागराणि महत्यश्च ता: व्यथा: च महाव्यथा: ता: महाव्यथा: भुक्त्वा महान्ति कष्टानि अनुभूय सत: नरकात उद्धृतः निष्क्रान्त: घोरश्चासौ संसारश्वघोरसंसारः,तं घोरसंसारं भ्रमित्वाहालिक: कृषक: अभवत् // 146 // असरलार्थ:- तस्मिन् सप्तमे नरके प्रयस्त्रिंशत् सागराणि महाव्यधाः घोरदुःरवानि भुक्त्वा तत: निष्क्रम्य पोरसंसारं भ्रमित्वा हालिक: अभवत् / / 146 // ગુજરાતી:- હવે તે સામ સાતમી નારકીમાં તેત્રીશ સાગરોપમ સુધી મહાવ્યથાઓ ભોગવી, ત્યાંથી નીકળી દુ:ખમય સંસારમાં मी 2ii तययो.॥१४६॥ P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust